SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ S खोपज्ञव. वोत्सूत्रसम्भवादिति ॥ ५४ ॥ उक्तो जीतव्यवहारः । अथागमादिषु व्यवहारेषु किं सूत्राद्यात्मकम् ? इत्याह गुरुतत्त्वत्तियुतः आगमसुआ सुत्तं, इत्थं आणा य धारणा अत्थो। आयरणा पुण जीअं, बलिअत्तं तेण उक्कमओ॥५५॥ विनिश्चयः द्वितीयो| 'आगमसुआई'ति । आगम-श्रुतव्यवहारौ सूत्रमत्राभिप्रेती, चतुर्दशपूर्वादीनां कल्पव्यवहारादिच्छेदग्रन्थानामपि च । ल्लासः ॥६७॥ दसूत्रात्मकत्वात् प्रत्यक्षागमस्यापि सूत्रातिशयितत्वेन सूतत्वविवक्षणात् । अथवा स्वव्यवहर्त्तव्यार्थप्रतिपत्तावन्यनन्दानुपजी पञ्चविधव्यत्वं सूत्रत्वं तत्राप्यविशिष्टमिति न दोषः। आज्ञा च धारणा चार्थः, शब्दमूलशब्दत्वात्। जीतं पुनः आचरणा' शिष्टाचारः। ६ व्यवहारेषु तदुक्तम्-"आगमसुआउ सुत्तेण सूइआ अत्थओ उ तिचउत्था । बहुजणमाइण्णं पुण जीअं उचियं ति एगढें ॥१॥"ति। कः सूत्रात्मदातेन 'उत्क्रमतः' पश्चानुपूर्व्या बलिकत्वं जीतस्य सूत्रार्थोभयापेक्षत्वात् , अर्थस्य च सूत्रापेक्षत्वात् सूत्रस्य च स्वतन्त्रत्वा- क अर्थात्म |दिति ॥५५॥ एतच्च निराकाङ्क्षार्थप्रतिपत्तितारतम्यमपेक्ष्य वेदितव्यम् , अन्यथाऽऽगमादिक्रमेण बलवत्ताया एव शास्त्रार्थ- क उभया४/त्वात् तदिदमभिप्रेत्यात्रापि विशेषमाह त्मको वेति परमत्थओ अ सबो, ववहारो होइ आगमो चेव । जेण तयं उवजीवइ, सक्खं व परंपराए वा ॥५६॥ विवेकः ___ 'परमत्थओ 'त्ति । परमार्थतश्च सर्वोऽपि व्यवहार आगम एव भवति, येन तमागमविषयज्ञानार्थ स्वप्रामाण्यार्थं वा साक्षात् परम्परया वोपजीवतीति । तथा चाह चूर्णिजीतमधिकृत्य-"जम्हा पंचविहे ववहारसुत्ते एस तेण आगम- G ॥६७॥ नाणं चेव एवं"ति ॥५६॥ व्यवहारप्ररूपणापरिसमाप्तिं प्रज्ञाप्य व्यवहारिप्ररूपणां क्रमप्राप्तां प्रतिजानीते ALEDGEOGGC Join Educa t ional For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy