SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ-18 18| यदि जीतमाद्रियते तदा किं न प्रमाणीस्यात् ? सर्वैरपि स्वपरम्परागतजीताश्रयणादित्यत आह गुरुतत्त्वत्तियुतः जीअं सावजं, ण तेण जीएण होइ ववहारो। जं जीअमसावजं, तेण उ जीएण ववहारो॥४७॥18 विनिश्चयः द्वितीयो. | 'जंजीति । यद् जीतं सावधं न तेन (जीतेन ) भवति व्यवहारः। यद् जीतमसावद्यं तेन जीतेन व्यवहारः ॥४॥ ल्लास: अथ किं सावधं किं वाऽसावा जीतम् इत्याह६खार हडी हरमाला, पोट्टेण य रिंगणं तु सावजं । दसविहपायच्छित्तं, होइ असावज्जजीअं तु ॥४॥ ___ 'खारहडि'त्ति । भानुप्रवचने लोके वाऽपराधविशुद्धये समाचरितं क्षारावगुण्डनं हडौ-गुप्तिगृहे प्रवेशनं हरमालारो पणं 'पोट्टेण' उदरेण च 'रङ्गणं खरारूढं कृत्वा ग्रामे सर्वतः पर्यटनमित्येवमादिकं सावधं जीतम् । यत्तु दशविधमालो|चनादिकं प्रायश्चित्तं तदसावद्यजीतम् ॥ ४८ ॥ अपवादतः कदाचित्सावद्यमपि जीतं दद्यात् , तथा चाह ओसण्णे बहुदोसे, णिद्धंधस पवयणे य णिरवेक्खे।एयारिसम्मि पुरिसे, दिज्जइसावजजीअंपि॥४९॥ संविग्गे पियधम्मे, अपमत्ते वि य अवजभीरुम्मि । कम्हि य पमायखलिए, देयमसावज्जजीयं तु ॥५०॥ 'ओसण्ण'ति । 'ओसन्न' प्रायेण बहुदोषे 'निद्धन्धसे' सर्वथा निर्दये तथा 'प्रवचने' प्रवचनविषये निरपेक्षे पुरुषेऽनव-2 स्थाप्रसङ्गनिवारणाय सावद्यमपि जीतं दीयते ॥४९॥'संविग्गेत्ति । संविग्ने प्रियधर्मिणि अप्रमत्तेऽवद्यभीरुके कस्सिश्चिममादवशतः स्खलितपदे देयमसावद्यजीतम् ॥५०॥ ARSIRASIAS For Private Personal Use Only elibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy