________________
स्वोपज्ञवृ-18 18| यदि जीतमाद्रियते तदा किं न प्रमाणीस्यात् ? सर्वैरपि स्वपरम्परागतजीताश्रयणादित्यत आह
गुरुतत्त्वत्तियुतः जीअं सावजं, ण तेण जीएण होइ ववहारो। जं जीअमसावजं, तेण उ जीएण ववहारो॥४७॥18 विनिश्चयः द्वितीयो.
| 'जंजीति । यद् जीतं सावधं न तेन (जीतेन ) भवति व्यवहारः। यद् जीतमसावद्यं तेन जीतेन व्यवहारः ॥४॥ ल्लास:
अथ किं सावधं किं वाऽसावा जीतम् इत्याह६खार हडी हरमाला, पोट्टेण य रिंगणं तु सावजं । दसविहपायच्छित्तं, होइ असावज्जजीअं तु ॥४॥ ___ 'खारहडि'त्ति । भानुप्रवचने लोके वाऽपराधविशुद्धये समाचरितं क्षारावगुण्डनं हडौ-गुप्तिगृहे प्रवेशनं हरमालारो
पणं 'पोट्टेण' उदरेण च 'रङ्गणं खरारूढं कृत्वा ग्रामे सर्वतः पर्यटनमित्येवमादिकं सावधं जीतम् । यत्तु दशविधमालो|चनादिकं प्रायश्चित्तं तदसावद्यजीतम् ॥ ४८ ॥ अपवादतः कदाचित्सावद्यमपि जीतं दद्यात् , तथा चाह
ओसण्णे बहुदोसे, णिद्धंधस पवयणे य णिरवेक्खे।एयारिसम्मि पुरिसे, दिज्जइसावजजीअंपि॥४९॥ संविग्गे पियधम्मे, अपमत्ते वि य अवजभीरुम्मि । कम्हि य पमायखलिए, देयमसावज्जजीयं तु ॥५०॥
'ओसण्ण'ति । 'ओसन्न' प्रायेण बहुदोषे 'निद्धन्धसे' सर्वथा निर्दये तथा 'प्रवचने' प्रवचनविषये निरपेक्षे पुरुषेऽनव-2 स्थाप्रसङ्गनिवारणाय सावद्यमपि जीतं दीयते ॥४९॥'संविग्गेत्ति । संविग्ने प्रियधर्मिणि अप्रमत्तेऽवद्यभीरुके कस्सिश्चिममादवशतः स्खलितपदे देयमसावद्यजीतम् ॥५०॥
ARSIRASIAS
For Private
Personal Use Only
elibrary.org