________________
स्वोपज्ञवृ- ववहारचउक्कस्स य, चोदसपुविम्मि छेदो जं भणियं। तं ते मिच्छा जम्हा, सुत्तं अत्था य धरए उ॥४१॥ गुरुतत्त्व त्तियुतः
विनिश्चयः BI केवल'त्ति । केवलिनो मनःपर्यायज्ञानिनोऽवधिज्ञानिजिनाश्चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विणश्च, एते षड् धीरा द्वितीयो.
आगमव्यवहारिणः ॥ ३९ ॥ 'सुत्तेण'त्ति । ये पुनः कल्पव्यवहारधारिणो धीरास्ते 'सूत्रेण' कल्पव्यवहारगतेन व्यवह॥६४॥
रन्ति, ये पुनश्छेदश्रुतस्यार्थधरास्ते आज्ञया धारणया च व्यवहरन्ति ॥ ४०॥ 'ववहार'त्ति । छेदश्रुतस्य च सूत्रमर्थश्चाद्यापि धरते विद्यते, दशपूर्वधरा अपि चागमव्यवहारिणः, ततो व्यवहारचतुष्कस्य चतुर्दशपूर्विणि व्यवच्छेद इति यद्भणितं | तन्मिथ्या ॥४१॥ अन्यच्चतित्थुग्गाली एत्थं, वत्तवा होइ आणुपुबीए । जो जस्स उ अंगस्सा, वुच्छेदो जहिँ विणिदिहो ॥४२॥
" चतुणी विरPI 'तित्थुग्गालि'त्ति । तेषां मिथ्यावादित्वप्रकटनाय यस्याङ्गस्यान्यस्य वा यत्र व्यवच्छेदो विनिर्दिष्टः सा तीर्थोद्वालिरत्रा- जीतेन नुक्रमेण वक्तव्या येन विशेषतस्तेषां प्रत्यय उपजायत इति ॥४२॥ तदेवं न केवलमिदानीं जीतव्यवहार एवास्ति कि-४
व्यवहार न्त्वन्येऽपि सन्तीत्युक्तम् । अथ कदायं प्रयोक्तव्यः ? इत्याह
इति निवेदजत्थ चउण्हं विरहो, पउंजियवो उ तत्थ पंचमओ।सुत्ते णिदेसाओ, दढधम्मजणाणुचिन्नो ति॥४३॥ नम्. व्यव
'जत्थ'त्ति । यत्र यदा 'चतुर्णी' आगमादीनां विरहस्तत्रैष जीतव्यवहारः प्रयोक्तव्यः सूत्रे तथानिर्देशात्, महाजना- हार साश्यम् नुचीर्ण इति चायं प्रामाणिकत्वाच्चतुर्णा विरहेऽप्याद्रियते। सूत्रं चात्रेदं व्यवहारदशमोद्देशके व्यवस्थितम्-"पंचविहे
RECAUSESAUR
In६४॥
Jain Education
For Private & Personal use only
linelibrary.org