SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ मणपरमोहिपुलाए, आहारगखवगउवसमे कप्पे।संजमतिग केवल सिज्झणा य जंबुम्मि वुच्छिन्ना ३७॥ जम्बूस्वामि__ 'जे भाव'त्ति । ये भावा यस्मिन् चतुर्दशपूर्विणि जम्बूनानि च व्यवच्छिन्नास्तान् समासेन शिष्यमाणानिमान् शृणत नि व्युच्छि॥३६॥ 'मण'त्ति। मनःपर्यायज्ञानिनः परमावधयः 'पुलाकः' लब्धिपुलाकः 'आहारकः' आहारकशरीरलब्धिमान् ना भावाः 'क्षपक' क्षपकश्रेणिः 'उपशमः' उपशमश्रेणिः 'कल्पः' जिनकल्पः 'संयमत्रिक' शुद्धपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातलक्षणं केवलिनः सिद्धिश्च, एते भावा जम्बूस्वामिनि व्यवच्छिन्नाः । इह केवलिग्रहणेन सिज्झणाग्रहणेन वा गते यदुभयोरुपादानं तद्-'यः केवली स नियमात्सिध्यति यश्च सिध्यति स नियमात्केवली सन्' इति ख्यापनार्थम् । तत्किमेतद न्यतो न प्राप्तम् ? प्राप्तमेव तथापि येन न प्राप्तं तं प्रत्यस्योपयोगो न चाप्रसक्ताभिधानम्, विशेषणविधयैतादृशस्याप्रसक्त-15 चतुर्दशपूर्विहास्याप्यभिधानाविरोधात्तन्त्रशैल्या इत्थमेव व्यवस्थितत्वादिति द्रष्टव्यम् ॥ ३७॥ णि व्युच्छिसंघयणं संठाणं, च पढमगंजो अ पुत्वउवओगो । एते तिन्नि विअत्था, चउदसपुविम्मिच्छिन्ना ॥३८॥ नाभावाः 5 'संघयणति । प्रथमं संहननं प्रथमं संस्थानं यश्चान्तर्मुहर्त्तकः समस्तपूर्वविषय उपयोगः, एते त्रयोऽप्यर्था न जम्बूस्वा-16 ये येन व्यमिनि तृतीयपुरुषयुगे व्यवच्छिन्नाः किन्तु चतुर्दशपूर्विणि भद्रबाहौ ॥३८॥ व्यवहारचतुष्कं पुनः पश्चादप्यनुवृत्तं यतआह हारेण व्यकेवलमणपजवनाणिणो अतत्तो अओहिनाणजिणा। चउदसदसनवपुवी, आगमववहारिणो धीरा ३९॥ सुत्तेण ववहरंते, कप्पववहारधारिणो धीरा । अत्थधर ववहरते, आणाए धारणाए अ॥ ४०॥ पां निर्देश: For Private & Personal use only Naw.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy