SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ल्लास: प्रेरक: खोपज्ञ. श्रुतादरेपि सत्त्वाच्चतुर्णामनवकाश एव, पञ्चमस्य प्रवृत्तेः । यद्यवहारे भणितमिदम् ॥ ३२॥ गुरुतत्त्व त्तियुतः चोदेई वुच्छिन्ने, सिद्धिपहे तइयगम्मि पुरिसजुगे। वुच्छिण्णे तिविहे संजमम्मि जीएण ववहारो॥३३॥ विनिश्चयः द्वितीयो | 'चोदेई'त्ति । परश्चोदयति 'तृतीये पुरुषयुगे' जम्बूस्वामिनाम्नि सिद्धिपथे व्यवच्छिन्ने व्यवच्छिन्ने च 'त्रिविधसंयमे 18 ॥६३॥ परिहारविशुद्धिप्रभृतिके जीतेन व्यवहारः ॥ ३३ ॥ अत्र केचिदुत्तरमाहुःसंघयणं संठाणं, च पढमगंजो अ पुवउवओगो।ववहारचउक्कं पि य, चउदसपुविम्मि वुच्छिण्णं ॥३४॥ | 'संघयण'ति । प्रथमं संहननं-वज्रर्षभनाराचं, प्रथमं संस्थान-समचतुरस्त्रे, यश्चान्तर्मुहूर्तेन चतुर्दशानामपि पूर्वाणा६ मुपयोगः-अनुप्रेक्षणं, यच्चादिममागमश्रुताज्ञाधारणालक्षणं व्यवहारचतुष्कमेतत्सर्व चतुर्दशपूर्विणि व्यवच्छिन्नम् ॥ ३४॥ एतन्निराकुर्वन् भाष्यकृदाहआहायरिओ एवं, ववहारचउक्क जे उ वुच्छिण्णं । चउदसपुत्वधरम्मी, घोसंति तेसि ऽनुग्घाया ॥३५॥ आचार्यः | 'आहायरिओ'त्ति । एवं परेणोत्तरे कृते आचार्यः प्राह-ये 'एवं' प्रागुक्तप्रकारेण व्यवहारचतुष्कं चतुर्दशपूर्वधरे व्यु-13 हाच्छिन्नं घोषयन्ति तेषां प्रायश्चित्तं चत्वारो मासाः 'अनुद्धाताः' गुरुका मिथ्यावादित्वात् ॥ ३५ ॥ मिथ्यावादित्वमेव || तेषां प्रचिकटयिषुराहजे भावा जहियं पुण, चउदसपुविम्मि जंबुनामे य।वुच्छिन्ना ते इणमो, सुणसु समासेण सीसते ॥३६॥ ॥६३॥ Jain Education International For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy