________________
ल्लास:
प्रेरक:
खोपज्ञ. श्रुतादरेपि सत्त्वाच्चतुर्णामनवकाश एव, पञ्चमस्य प्रवृत्तेः । यद्यवहारे भणितमिदम् ॥ ३२॥
गुरुतत्त्व त्तियुतः चोदेई वुच्छिन्ने, सिद्धिपहे तइयगम्मि पुरिसजुगे। वुच्छिण्णे तिविहे संजमम्मि जीएण ववहारो॥३३॥ विनिश्चयः द्वितीयो
| 'चोदेई'त्ति । परश्चोदयति 'तृतीये पुरुषयुगे' जम्बूस्वामिनाम्नि सिद्धिपथे व्यवच्छिन्ने व्यवच्छिन्ने च 'त्रिविधसंयमे 18 ॥६३॥
परिहारविशुद्धिप्रभृतिके जीतेन व्यवहारः ॥ ३३ ॥ अत्र केचिदुत्तरमाहुःसंघयणं संठाणं, च पढमगंजो अ पुवउवओगो।ववहारचउक्कं पि य, चउदसपुविम्मि वुच्छिण्णं ॥३४॥ | 'संघयण'ति । प्रथमं संहननं-वज्रर्षभनाराचं, प्रथमं संस्थान-समचतुरस्त्रे, यश्चान्तर्मुहूर्तेन चतुर्दशानामपि पूर्वाणा६ मुपयोगः-अनुप्रेक्षणं, यच्चादिममागमश्रुताज्ञाधारणालक्षणं व्यवहारचतुष्कमेतत्सर्व चतुर्दशपूर्विणि व्यवच्छिन्नम् ॥ ३४॥
एतन्निराकुर्वन् भाष्यकृदाहआहायरिओ एवं, ववहारचउक्क जे उ वुच्छिण्णं । चउदसपुत्वधरम्मी, घोसंति तेसि ऽनुग्घाया ॥३५॥ आचार्यः | 'आहायरिओ'त्ति । एवं परेणोत्तरे कृते आचार्यः प्राह-ये 'एवं' प्रागुक्तप्रकारेण व्यवहारचतुष्कं चतुर्दशपूर्वधरे व्यु-13 हाच्छिन्नं घोषयन्ति तेषां प्रायश्चित्तं चत्वारो मासाः 'अनुद्धाताः' गुरुका मिथ्यावादित्वात् ॥ ३५ ॥ मिथ्यावादित्वमेव ||
तेषां प्रचिकटयिषुराहजे भावा जहियं पुण, चउदसपुविम्मि जंबुनामे य।वुच्छिन्ना ते इणमो, सुणसु समासेण सीसते ॥३६॥
॥६३॥
Jain Education International
For Private
Personal Use Only