________________
स्वोपज्ञवृ
-19
उद्धारणा विधारण, संधारण संपधारणा चेव । चत्तारि धारणाए, एए एगट्ठिया हुँति ॥ २७ ॥ गुरुतत्त्वत्तियुतः
PI 'उद्धारण'त्ति । उत्-प्राबल्येन उपेत्य वोद्धृतानामर्थपदानां धारणोद्धारणा १, विविधैः प्रकारैर्विशिष्टं वार्थपदमुद्भुतं विनिश्चयः द्वितीयो
यया धारयति सा विधारणा २, सम्शब्द एकीभावे उद्धृतविधतान्यर्थपदानि यस्मादात्मना सहकभावेन धारयति । ल्लासः ॥१२॥
तस्मात्संधारणा ३, तथा यस्मात्सन्धार्य सम्यक् प्रकर्षणावधार्य व्यवहारं प्रयुङ्क्ते तस्मात्संप्रधारणा ४ । एतानि चत्वारि &ारणाय धारणाया एकार्थिकानि नामानि भवन्ति ॥ २७॥
हारःधारबहुगुणजुत्ते पुरिसे, तिगविरहे होइ किंचि खलिएसु।अत्थपएहिं उ एसा, अणुओगविहीइ लद्धेहिं ॥२८॥ णाया एका| 'बहुगुणजुत्ते'त्ति । बहुगुणयुक्तो यः प्रवचनस्य कीर्तिमिच्छति, तथा दीयमानं प्रायश्चित्तमनुग्रहवन्मन्यते, तथा बहु- र्थिकानि. श्रुतो मार्गानुसारिश्रुतो वा तपस्वी विनयपरिपाकवांश्च भवति, तादृशे पुरुषे 'किश्चित्' मनाक् 'स्खलितेषु' मूलोत्तरगुणविषयप्रमाददोषेषु 'त्रिकविरहे' आगमश्रुताज्ञाऽप्राप्तौ 'अनुयोगविधौ' व्याख्यानवेलायां 'लब्धैः' यतनया प्राप्तः 'अ पदैः' छेदश्रुताथैः 'एषा' धारणा प्रवर्त्तते ॥ २८ ॥ प्रकारान्तरमाह
अहवा जेणं सोही, कीरंती अण्णया हवे दिट्ठा । तारिसकारणपुरिसे, तं दाणं धारणाए उ ॥२९॥२ PI 'अहव'त्ति । अथवा येनान्यदा संविग्नगीतार्थपाचे द्रव्यादिप्रतिसेवनारूपा शोधिः क्रियमाणा दृष्टा तादृश एव का-1B हरणे द्रव्यादिलक्षणे तादृश एव च पुरुषे प्रतिसेवके 'तहान' अरक्तद्विष्टतया तादृशप्रायश्चित्तदानं धारणयैव ॥२९॥
-5
%
For Private & Personal use only
Lo
nelibrary.org