SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ OSS SSSSSSSS साहतिभागणं, छन्भागूणं तु पणवीसा ॥२॥ मासचउमासछक्के, अंगुलचउरो तहेव छकं तु । एए छेयविभागा. ना-18 यवा अहक्कमेणं तु ॥ ३॥" इहाङ्गलशब्देन माससङ्केतः, ततश्च पञ्चके दिनपश्चके छेद्येऽङ्गलषड्भागश्छेद्य इति व्यपदिशन्ति । भवन्ति हि त्रिंशदिनमानस्य मासस्य षड्नागे छेद्ये पञ्च दशरात्रे छेद्ये त्रिभागः, पञ्चदशसु छेद्येष्वर्द्ध, विंशतो छद्यायां त्रिभागोनमङ्गलं, पञ्चविंशतौ छेद्यायां षड्भागोनमङ्गुल छेद्यमिति । एकद्वित्रिचतुःपञ्चषडादिमासेषु च्छेद्येषु तत्सङ्ख्यान्यङ्गलानि च्छेद्यानीति निर्दिशन्ति । एते छेदविभागाः क्रमेण ज्ञातव्याः। सर्वपर्यायच्छेदेनाप्यशुद्धौ गच्छन्तु साधवो व्रतस्य मूलमष्टमप्रायश्चित्तभाजो भवन्तु, तस्याप्यतिक्रमे 'अव्यापृताः गच्छेयुः' अव्यापारास्तिष्ठन्तु अनवस्थाप्या भवन्त्वि-२ त्यर्थः । तेनाप्यशुद्धौ ‘अद्वितीया वा विहरन्तु' एकाकिनः सन्तो दशमप्रायश्चित्तासेविनो भवन्त्विति दर्पिकासेवनाप्राय|श्चित्तान्युक्तानि । कल्पिकासेवनायामप्ययतनामूलायामेतादृशं प्रायश्चित्तम् , यद् व्यवहारचूर्णिकृत्-"एत्थ जंकप्पेणं तं अजयणाए णायचं ।" यतनामूलायां तु तस्यां न किञ्चित्रायश्चित्तं शुद्धत्वात् , तथा चात्राह-"बिइअस्स य कजस्स य, तहियं चउवीसई निसामेत्ता । आउत्त णमुक्कारा, भवंतु एवं भणिज्जाहि ॥१॥” द्वितीयस्य कार्यस्य कल्पाख्यस्य दर्शनादिपदगोचरामासेवनां शिष्येण कथितां श्रुत्वा गुरुराह-आयुक्ताः' संयमोद्यमविधायिनः पञ्चपरमेष्ठिस्मरणपरा भवन्तु, सूरयोऽप्रायश्चित्तिन इति भावः। केवलं कारणप्रतिसेवापि सावद्या नेष्यते, इष्यते तु यद्यप्यत्यागाढकारणेषु तथापि तदुर्जने न दोषो दृढधर्मता ह्येवं नाभीक्ष्णसेवा निर्दयता चेति ॥२६॥ उक्त आज्ञाव्यवहारः। अथ धारणाव्यवहारमभिधित्सुराह CARASAACSKAS For Private Personal Use Only Jain Education international in.jainelorary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy