SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ खोपज्ञवृ- चनां निशम्य नक्षत्रे 'भे' भवतां 'पीडा' पीडकत्वेनोपचाराद्विराधना, कोऽर्थः ? चन्द्रादित्यग्रहनक्षत्रतारकभेदपञ्चविध- गुरुतत्त्वत्तियुतः ज्योतिश्चक्रमध्ये नक्षत्रभेदश्चतुर्थः, अतोऽनेन चतुर्थव्रतगोचराविराधना सूच्यत इत्येके व्याचक्षते । अन्ये त्वाषाढाद्याः विनिश्चयः द्वितीयो-न संवत्सरा इति तदाद्यदिने ज्येष्ठपूर्णिमानन्तरप्रतिपदि संवत्सरे मूलनक्षत्रं भवति, ततः प्राधान्यादत्र नक्षत्रशब्देन मूलं ल्लास: भणति तेन मूलगुणविराधनां प्राणातिपाताद्यतिचाररूपा ज्ञापयन्ति । अपरे त्वादिषु नक्षत्रेषु सर्वेषु वृष्टेऽपि मेघे हस्त॥६१॥ वृष्टिं विना न धान्यानि विशिष्टां पुष्टिं बध्नन्ति ततो हस्तस्य प्राधान्यमिच्छन्तोऽत्र नक्षत्रध्वनिना हस्तं निर्दिशन्ति ततो हस्तेनादत्तमात्तं हस्तकर्म वा कृतमिति तृतीयचतुर्थव्रतातिचारसूचा । एके तु नक्षत्राणि लोके सप्तविंशतिर्व्यवहियन्त इति नक्षत्रशब्देनानगारगुणानां मूलोत्तरगुणरूपाणां सप्तविंशतिसङ्ख्यानां विराधनामाहुः । तत्रोत्तरगुणविराधनायां शुक्शब्दवाच्यानामुद्धातिमानां मासिकचातुर्मासिकषण्मासिकानां यथाक्रमं ग्रहणम् । मूलगुणविराधनायां तु कृष्णशब्दवाच्यान्यनुद्धातिमानि तानि गृह्यन्त इति जीतकल्पवृत्त्यभिप्रायः । व्यवहारवृत्तौ तु नक्षत्रशब्देनात्र मासः सूचितः, 'मासे' मासप्रमेयप्रायश्चित्तविषये 'भे' भवतः 'पीडा' व्रतषटकायषपीडाऽकल्पादिषट्पीडा वासीदिति व्याख्यातम् । चूर्णिकृतोऽप्ययमेवाभिप्राय इति ध्येयम् । छेदादीनां च गूढपदैरित्थमाज्ञादानम्-"छिंदित्तु तयंभाणं, गच्छंतु वयस्स साहुणो मूलं । अवावडा व गच्छे अब्बीआ वावि विहरंतु ॥१॥"'तद्भाजनं' पूर्ववतपर्यायरूपं 'छिन्दन्तु' तन्मध्यात्कियन्तमपि पोयमपनयन्तु, स च च्छेदस्तपोभूमिमतिक्रान्तस्य पञ्चकादिदशकादिरूपतया तत्तदतिचारापेक्षया यावत्स-11॥ ६१॥ । योयः प्राप्यते तावत्क्रियते, ते चैवं छेदविभागा आज्ञाप्यन्ते-"छब्भागंगुल पणगा, दसराए तिभाग अद्ध पन्नरसे । वी-1 Main Education International For Private & Personal use only wnwir.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy