SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ. त्तियुतः द्वितीयो. SSSSSSSSSS दप्पम्मि असीइसयं, चत्तारि सयाणि हुंति बत्तीसं। कप्पम्मि य संजोगा,पढमाइपएहिँ अभिलप्पा ॥२३॥ गुरुतत्त्व. | 'दप्पम्मित्ति । दर्पेऽशीत्यधिक शतं कल्पे च चत्वारि शतानि द्वात्रिंशच्च संयोगा अगीतार्थाप्रत्यायनाय गढरीत्या-IIविनिश्चयः लोचकेनोच्चार्यमाणः प्रथमादिपदैरभिलप्याः, तथाहि-"पढमस्स य कजस्सा, पढमेण पएण सेविअंजं तु । पढमे छक्के ल्लास: अभितरं तु पढमं हवे ठाणं ॥१॥" अत्र प्रथमस्य कार्यस्य दपिकासेवालक्षणस्य प्रथमेन पदेन तद्भेदान्तर्गतेन दर्पणाssसेवितं यत् प्रथमे षट्रेऽभ्यन्तरमन्तर्गतं प्रथम प्राणातिपाताख्यं भवेदतीचारस्थानमापन्नम् । इत्येवं गूढपदेन प्राणातिपातातिचारनिर्देशः। एवं-"बिइयं भवे ठाणं, तइयं भवे ठाणं, बिइए छक्के, तइए छक्के, बिइएण पएण, तइएण पएण" इत्यादि क्रमेण चारणिकयाऽशीत्यधिकं शतं भवति । एवं-"बिइअस्स य कजस्स य, पढमेण पएण सेविअं जं तु ।" इत्यादि क्रमेणापि द्वात्रिंशदधिकानि चत्वारि शतानि भवन्तीति ॥ २३ ॥ स्थापना चेयम् ॥दर्पयन्त्रकम् ॥ १.२ ३ ४ ५ ६ ७ ८ ९ १० 5-56-0-50-50- 5500RS. ॥ कल्पयन्त्रकम् ।। | १ | २ ३ ४ ५ ६/७/८/९/१०/११/१२/१३/१४/१५/१६/१७ १८ १९/२०/२१२२/२३/२४ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy