________________
स्वोपज्ञवृ.
त्तियुतः
द्वितीयो.
SSSSSSSSSS
दप्पम्मि असीइसयं, चत्तारि सयाणि हुंति बत्तीसं। कप्पम्मि य संजोगा,पढमाइपएहिँ अभिलप्पा ॥२३॥ गुरुतत्त्व. | 'दप्पम्मित्ति । दर्पेऽशीत्यधिक शतं कल्पे च चत्वारि शतानि द्वात्रिंशच्च संयोगा अगीतार्थाप्रत्यायनाय गढरीत्या-IIविनिश्चयः लोचकेनोच्चार्यमाणः प्रथमादिपदैरभिलप्याः, तथाहि-"पढमस्स य कजस्सा, पढमेण पएण सेविअंजं तु । पढमे छक्के ल्लास: अभितरं तु पढमं हवे ठाणं ॥१॥" अत्र प्रथमस्य कार्यस्य दपिकासेवालक्षणस्य प्रथमेन पदेन तद्भेदान्तर्गतेन दर्पणाssसेवितं यत् प्रथमे षट्रेऽभ्यन्तरमन्तर्गतं प्रथम प्राणातिपाताख्यं भवेदतीचारस्थानमापन्नम् । इत्येवं गूढपदेन प्राणातिपातातिचारनिर्देशः। एवं-"बिइयं भवे ठाणं, तइयं भवे ठाणं, बिइए छक्के, तइए छक्के, बिइएण पएण, तइएण पएण" इत्यादि क्रमेण चारणिकयाऽशीत्यधिकं शतं भवति । एवं-"बिइअस्स य कजस्स य, पढमेण पएण सेविअं जं तु ।" इत्यादि क्रमेणापि द्वात्रिंशदधिकानि चत्वारि शतानि भवन्तीति ॥ २३ ॥ स्थापना चेयम्
॥दर्पयन्त्रकम् ॥ १.२ ३ ४ ५ ६ ७ ८ ९ १०
5-56-0-50-50-
5500RS.
॥ कल्पयन्त्रकम् ।। | १ | २ ३ ४ ५ ६/७/८/९/१०/११/१२/१३/१४/१५/१६/१७ १८ १९/२०/२१२२/२३/२४
Jain Education International
For Private & Personal use only
www.jainelibrary.org