________________
RSSC
खोपज्ञवृ-दा। ज्ञाननिमित्तं-सूत्रमर्थ वाऽधीयानो यदकल्प्यमासेवते २। चारित्रनिमित्तं-यत्र क्षेत्रे एषणादोषः स्त्रीदोषो का ततः
| गुरुतत्त्वत्तियुतः । क्षेत्राच्चारित्रार्थिना निर्गन्तव्यमिति ततो निर्गच्छन्नक्षमत्वाद्यदकल्प्यमासेवते ३ । तपोनिमित्तं-यत्तपः करिष्यामीति वुझ्या विनिश्चयः द्वितीयो- प्रतादि पिवेत , कृते वा विकृष्टतपसि मासक्षपणादौ लाजातरणादि पिवेत् , तीर्यत इवास्यामति स्वच्छतयेत्यधिकरणेऽनटिका ल्लास:
दातरणं, लाजा-भ्राष्टा वीयस्तैर्निवृत्तं तरणं लाजातरणम् , उपचारात्पेयाऽभिधीयते तां पिवेत् , यद्वाऽऽधाकर्मादि तस्मै
दद्यान्माऽन्येन शीतादिना रोगो भूत् , शर्करामलकादयोऽस्य वा दीयन्त इति ४ । प्रवचनरक्षानिमित्तं-विष्णुकुमारादिव- । वैक्रियकरणादि ५ । समितिहेतोः-ईर्यासमितिर्न शुद्ध्यतीति चक्षुर्निमित्तं वैद्योपदेशादौषधादिपानं कुर्यात् , कथमपि31 चित्तव्याक्षेपादिसम्भवे मा भाषासमितावसमितो भूवमिति तत्पशमनार्थमौषधादि पिबेत् , ग्लानत्वादिभावे मा आधार्मिक ग्रहीपमिति शङ्कितादिषु दोषेष्वसंस्तरणे एषणासमित्यर्थमकल्प्यं गृह्णीयात्, दीर्घावप्रतिपत्तौ वाध्वकल्पं सेवेत, आदाननिक्षेपणासमित्यै कश्चित्कम्पवातादिना कम्पमानकरोऽन्यत्र प्रमार्जयत्यन्यत्र वस्तु निक्षिपत्यतस्तत्पशमनार्थमौषधादि वि-15 दध्यात्, पारिष्ठापनिकासमित्यै स्थण्डिलाभावे कायिकी सञ्ज्ञां वा कदाचिदक्षमतया पृथिव्यादीन् विराधयन्नपि कुर्वीत, मा ममेदानी कायिक्याद्याबाधया मृत्युभूत् , जीवन् पुनरिमां समितिं यथावस्थितां पालयिष्यामीति ६ । गुप्तिहेतोः
कदाचिद्विपमातङ्कादावनन्यौषधप्रतिकार्ये वैद्योपदिष्टं विकटं स्वल्पमेवासेवते माऽहं वैकल्प्यान्मनोवाक्कायैरगुप्तो भूवमिति है। साधर्मिकवात्सल्यन हेतुना किञ्चिदकल्प्यं प्रतिसेवते यथा-वज्रस्वामिनाऽशिखाकमुण्डः पटेऽधिरोप्य दुर्भिक्षानिस्तारितः, न चैतत्कल्पते, असंयतस्याऽऽस्स्वेत्याद्याज्ञादानस्यापि निषिद्धत्वात् ८। कुल ९ गण १० सङ्घ ११ कार्येषु समुत्पन्नेषु ।
ACCESSAROGA
COCOCOCONCROCCORROCIEOCHOCAL
५९
lain d
an International
For Private & Personal use only
Sanelibrary.org