________________
स्वोपज्ञवृत्तियुतः
ल्लासः
'सो पुण'त्ति । 'सः' आलोचयितुकामः पुनः 'तस्य' प्रेषितस्य शिष्यस्य सकाशे प्रशस्तयोगेन शोधि
गुरुतत्त्व18 भेदां चतुर्विशुद्धां त्रिविधे च काले 'विकटभावः' अप्रतिकुञ्चनः॥ १५ ॥ द्विभेदादित्वमेव विवेचयति
विनिश्चयः द्वितीयो.
है दुविहा उ दप्प कप्पे, तिविहा नाणाइआण अट्ठाए।दवे खित्ते काले, भावे अ चउबिहा सोही ॥१६॥ ॥५८॥ आलोइज्जा काले, तीयपडुप्पन्नणागए तिविहे । अइआरे वयछक्काइआण अट्ठारसण्हं पि ॥ १७ ॥
| 'दुविहा उत्ति । द्विविधा तु दर्प कल्पे च त्रिविधा, 'ज्ञानादीनां' ज्ञानदर्शनचारित्राणां 'अर्थाय' अतिचारविशुद्धि-13 लाभाय, प्रशस्ते द्रव्ये प्रशस्ते क्षेत्रे प्रशस्ते काले प्रशस्ते भावे च 'चतुर्विधा' चतुर्विधविशुद्धिमती शोधिर्भवति ॥ १६ ॥ 'आलोइज्जत्ति । आलोचयेत्रिविधे कालेऽतीते प्रत्युत्पन्ने च सेविताननागते च सेविष्य इत्यध्यवसितानतिचारान् व्रतषकादीनामष्टादशानामपि स्थानानाम् ॥ १७ ॥ आलोच्यमानातिचारभङ्गोत्पत्तिप्रकारमाहदप्पस्स य कप्पस्स य, दस चउवीसंच हुंति खलु भेआ।णायवा ते एए,अहक्कममिमाहिं गाहाहिं॥१८॥ | 'दप्पस्स यत्ति सुगमा ॥१८॥ दप्प अंकप्पणिरालंब चियत्ते अप्पसत्थवीसत्थे। अपरिक्ख अंकडजोगी,अणाणुतावी अणिस्संको॥१९॥ | दशा _ 'दप्पत्ति। 'दर्पः' धावनडेपनादिः, धावनं-निष्कारणमतित्वरितमविश्रामं गमनम्, डेपनं-गर्त्तवरण्डादीनां रयेणोलवनम् , आदिशब्दान्मल्लवद्वाहुयुद्धकरणलकुटभ्रमणादिकं गृह्यते १। 'अकल्पः' पृथिव्यादिकायानामपरिणतानां ग्रहणम्,
SASARSONASHA
दर्पः
५
in Education International
For Private & Personal Use Only
anwww.jainelibrary.org