SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्व. त्तियुतः विनिश्चयः ल्लासः स्वोपज्ञवृ-IN _ 'कय'त्ति । अवधिमनःपर्यायज्ञानिनौ प्रायश्चित्तनिमित्ते परिणामादिभेदे स्वतः प्रवर्त्तमानावपि विध्यंशे कृता श्रुतज्ञा नस्यापेक्षा याभ्यां तौ तथा व्यवहारं ददतः, श्रुतस्यादेशेनारूपिविषयेऽपि प्रवृत्तेः श्रुतापेक्षाया भगवद्बहुमानरूपत्वाच्च । द्वितीयो-टा केवलज्ञानिनस्तु केवलज्ञानेनैव तद्व्यवहारं ददते तस्यासहायत्वात् , तदुक्तं व्यवहारे-“ओहीगुणपच्चइए जे वटुंती सु अंगवी धीरा । ओहिविसयनाणत्थे, जाणसु ववहारसोहिकरे ॥१॥ उज्जुमई विउलमई, जे वटुंती सुअंगवी धीरा । मणपजवनाणत्थे, जाणसु ववहारसोहिकरे ॥२॥ आदिगरा धम्माणं, चरित्तवरनाणदंसणसमग्गा। सवत्तगनाणेणं, ववहार ववहरति जिणा ॥३॥"॥७॥ उक्तः प्रत्यक्षागमः, अथ परोक्षागममाहपच्चक्खागमसरिसो, होइ परोक्खागमो अ ववहारो। चउदसदसपुवीणं, नवपुवियगंधहत्थीणं ॥८॥ _ 'पञ्चक्खागमत्ति । परोक्षागमश्च व्यवहारः प्रत्यक्षागमसदृशः, श्रुताद्यतिशयलक्षणेन केनचित्साधर्येण चन्द्रमुखीत्या| दाविवात्र सादृश्यव्यवहारात् । केषाम् ? इत्याह-चतुर्दशपूर्विणां दशपूर्विणां नवपूर्विकाणां च गन्धहस्तिसमानाम् ॥८॥ है उक्तमेव सादृश्यं विशेषेण प्रकटयन्नाह ते जाणंति जह जिणा, दवं खित्तं च काल भावं च।वुद्धिं वा हाणिं वा, रागद्दोसाण पच्छित्ते ॥ ९॥ का 'ते'त्ति । 'ते' चतुर्दशपूादयो यथा 'जिनाः' केवलिनस्तथा जानन्ति श्रुतशक्तिबलेन सर्व द्रव्यं क्षेत्रं कालं भावं च 18 तथा प्रायश्चित्ते तुल्येऽप्यपराधे पञ्चकयोग्ये एकस्य पञ्चकं देयमन्यस्य मासेन मासाभ्यां मासेवो वृद्धम् , ॥५६॥ For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy