________________
अथ गुरुतत्त्वविनिश्चये द्वितीयोल्लासः।
गुरोर्लक्षणम्
विवृतः प्रथमोल्लासः । अथ द्वितीयो वित्रियते, तत्र प्रथमे व्यवहारः समाहितो द्वितीये चानेनैव गुरुरुत्कृष्यत इत्येतद्विवेकद्वारा गुरुतत्त्वं निश्चेतव्यमित्यभिप्रायवानाहववहारं जाणंतो, ववहारं चेव पन्नवेमाणो । ववहारं फासंतो, गुरुगुणजुत्तो गुरू होइ ॥१॥ ___ 'ववहारं ति। व्यवहारं जानानो व्यवहारमेव प्रज्ञापयन् 'व्यवहार' शुद्धसाध्वाचाररूपं 'स्पृशन्' कायेनासेवमानो गुरुगुणयुक्तो गुरुर्भवति, क्रियायामेव रत्नत्रयसाम्राज्यात्, क्रियायबोधस्य ज्ञानत्वात् , क्रियारुचेर्दर्शनत्वात्, क्रियाया
एव च चारित्रत्वात् , व्यवहारस्य च क्रियालक्षणत्वात् । अथवा सम्पूर्ण व्यवहारे साक्षात् पारम्पर्येण वा सर्वेऽपि ज्ञानहै क्रियाभेदा अन्तर्भवन्तीत्यनेनैव सर्वगुणसामग्र्यं सिद्धमिति ॥ १॥ व्यवहारप्ररूपणमेव यथास्थितमाहविवहारो ववहारी, ववहरिअवं च एत्थ णायत्वं । नाणी नाणं नेयं, नाणम्मि परूविअम्मि जहा ॥२॥ हा 'ववहारो'त्ति । 'अत्र' व्यवहारे प्ररूपयितव्ये व्यवहारो व्यवहारी व्यवहर्त्तव्यं चेति त्रयं ज्ञातव्यं भवति, व्यवहारवा
चकस्यापि व्यवहारपदस्थेतरद्वयाक्षेपकत्वात् । यथा ज्ञाने प्ररूपिते ज्ञानी ज्ञानं ज्ञेयं चेति त्रयमपि ज्ञातव्यम्, न पत्र यथाश्रुतार्थमात्रप्ररूपणे निराकासप्रतीतिः सिध्यतीति ॥२॥ तत्र व्यवहारं तावारूपयति
9CALCDCCCCCCCOUGARCHUSANSAR
व्यवहारप्ररूपणायां व्यवहारो व्यवहारी व्यवहर्त्तव्यं चज्ञातव्यम्,
शुरुत. १०
Jain Education
temin
For Private
Personal use only