________________
स्वोपज्ञवत्तियुतः प्रथमो
गुरुतत्त्वविनिश्चयः ल्लासः
॥५४॥
अथ प्रशस्तिः।
-rsयस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशयाः, भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तस्येयं गुरुतत्त्वनिश्चयकृतिः स्तात् पण्डितप्रीतये ॥१॥ सूतेऽनम्बुधरोऽपि चन्द्रकिरणैरम्भांसि चन्द्रोपलस्तद्रूपं पिचुमन्दवृन्दमपि च स्याञ्चान्दनैः सौरभैः। स्पर्शासिद्धरसस्य किं भवति नो लोहं च लोहोत्तमं?, वाग् मन्दापि पटुर्भविष्यति तथा सद्भिगृहीता मम ॥२॥ अगणितगुरुप्रमेयं, निःसन्देहं पुमर्थसिद्धिकरम् । व्यवहारनिश्चयमय, जैनेन्द्र शासनं जयति ॥ ३ ॥
प्रशस्तिः
GASGASSAIRAAMISETAS
॥ ५४॥
Jain Ed
na
For Private & Personal Use Only