SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवत्तियुतः प्रथमो गुरुतत्त्वविनिश्चयः ल्लासः ॥५४॥ अथ प्रशस्तिः। -rsयस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशयाः, भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तस्येयं गुरुतत्त्वनिश्चयकृतिः स्तात् पण्डितप्रीतये ॥१॥ सूतेऽनम्बुधरोऽपि चन्द्रकिरणैरम्भांसि चन्द्रोपलस्तद्रूपं पिचुमन्दवृन्दमपि च स्याञ्चान्दनैः सौरभैः। स्पर्शासिद्धरसस्य किं भवति नो लोहं च लोहोत्तमं?, वाग् मन्दापि पटुर्भविष्यति तथा सद्भिगृहीता मम ॥२॥ अगणितगुरुप्रमेयं, निःसन्देहं पुमर्थसिद्धिकरम् । व्यवहारनिश्चयमय, जैनेन्द्र शासनं जयति ॥ ३ ॥ प्रशस्तिः GASGASSAIRAAMISETAS ॥ ५४॥ Jain Ed na For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy