SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ भावात 'इय' एवं 'तेषां' श्रेणिकादीनां नरकेषूत्पत्तिर्ने वक्तुं युक्ता, श्रमणगुणयुक्तस्य नरकेष्वनुसादादिति ॥२॥ किश्च तित्थस्स ठिई मिच्छा, वाससहस्साणि इकवीसं च। जेणं सबसमासुवि, दंसणनाणाइँ जग्गंति ॥३॥ ISI 'तित्थस्सत्ति । तीर्थस्य स्थितिरेकविंशतिवर्षसहस्राणि या भगवता भगवत्यामभिहिता सापि मिथ्या स्यात् , येन स-1 स्वासु षट्स्वपि समासु दर्शनज्ञानानि जाग्रति, तथा च चिरकालमपि तीर्थानुषञ्जनासक्तिरिति ॥ ३ ॥ अपि च सबगईसु वि सिद्धी, तब्भवसिद्धी अणुत्तराण भवे। तम्हा णियंठसंजमदुगम्मि तित्थं ठियं होइ॥४॥ | 'सवगईसु वित्ति । सर्वास्वपि गतिषु सिद्धिः स्यात् , सम्यग्दर्शनज्ञानयुक्तानां सर्वगतिष्वपि भावात् । तथा 'अनुत्तराणाम्' अनुत्तरोपपातिकदेवानां तद्भवसिद्धिः स्यात् , तेषामनुत्तरज्ञानदर्शनोपेतत्वात् , न चैत दिष्टं तस्मान्निम्रन्थद्विके-बकुशप्रतिसेवकलक्षणे संयमद्विके च-इत्वरसामायिकच्छेदोपस्थापनीयलक्षणे तीर्थ स्थितं भवतीति प्रतिपत्तव्यम् , तस्मात्तीर्थस्थित्यन्यथानुपपत्त्या चारित्रं सिद्धम् ॥ ४ ॥ प्रत्यक्षतोऽपि साम्प्रतं व्यावहारिकस्य चरणस्य सिद्धिरप्रतिहतेत्याहसवण्णूहि परूविय, छक्काय महत्वया य समिईओ। सच्चेव य पन्नवणा,संपइकाले वि साहूणं ॥२०५॥ ५॥काव्यवहारचाप ता 'सवण्णूहि'ति । पूर्वसाधूनां सर्वज्ञैश्चारित्रप्रतिपत्तये तद्रक्षणाय च षट्काया महाव्रतानि समितयश्च प्ररूपिताः, सैव : सैवारित्रसिद्धिः |च प्रज्ञापना सम्यगाराध्यतया सम्प्रतिकालेऽपि साधूनामस्ति, तथा च षट्कायपालनादिव्यवहारचारित्रस्य स्वसंवेदनसिद्धत्वमेवेति भावः॥२०५॥ ततश्चेदं सिद्धम् OSSOS CURSOSASSA Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy