________________
गुरुतत्त्वविनिश्चयः ल्लासः
स्वोपज्ञवृ-दसणनाणसमग्गा, तित्थस्स पभावगा भवंति दढं । तित्थं पुण संपुण्णं, चाउवण्णो समणसंघो॥६॥ त्तियुतः 'दसण'त्ति । दर्शनज्ञानसमग्राः क्रियातश्च हीना अपि शुद्धप्ररूपणागुणाः 'दृढम्' अतिशयेन तीर्थस्य प्रभावका भप्रथमो. 15वन्ति। तीर्थ पुनः सम्पूर्ण चतुर्विधश्रमणसङ्घः, तदुक्तं प्रज्ञप्त्याम्-"तित्थं भंते ! तित्थं तित्थयरे तिथं? गोयमा! अरहा
दाताव णियमा तित्थंकरे, तित्थं पुण चाउवण्णे समणसंघे, तंजहा-समणा य समणीओ सावया य साविआओ।" त्ति ।। ॥ ५३॥
इदानीं तात्त्विकश्रमणानभ्युपगमे च द्विविधसङ्घस्यैव प्रसङ्गः, तात्त्विकश्रावकानभ्युपगमे च मूलत एव तद्विलोपः, सम्यक्त्वस्यापि साधुसमीपे ग्राह्यत्वेन तदभावे तस्याप्यभाव इति सर्व कल्पनामात्रं स्यादिति न किञ्चिदेतत् ॥६॥ अथ सकलपूर्वपक्षनिरासस्य प्रकृतोपयुक्ततां योजयन्नाहइय ववहारपसिद्धी, इत्तो सुगुरूण होइ सहलत्तं । णिक्खेवाइसयाणं, मणप्पसायस्स अणुरूवं ॥७॥ ___ 'इय'त्ति । इय' एवं सकलप्रश्ननिर्वचनेन व्यवहारस्य प्रसिद्धिः कृता, 'इतः' व्यवहारप्रसिद्धेः सुगुरूणां 'निःक्षेपातिशयाना' |नामस्थापनादिविशेषाणां सफलत्वं भवति, 'मनःप्रसादस्य' कायीभूतस्य चित्तोल्लासविशेषस्यानुरूपम्, निश्चितप्रामाण्यकस्य प्रमाणरूपव्यवहारस्य प्रमेयसाधकत्वादिति भावः ॥७॥ व्यवहारसमाधानस्य विशिष्टं फलमाह
ववहारसमाहाणं, एयं जे सइहंति जिणभणियं । ते णिच्छयम्मि निउणा, जसविजयसिरिं लहंति सया ॥ २०८ ॥
ASAASASSASSASSA
॥५३॥
उपसंहारः
1-52-5
sinedbrary.org
Jain Education
m
onn
For Private & Personal Use Only