SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ यति तथाप्यविषहमाणाष्टिान्तेन प्रोत्साहनीया लतोऽवभाषते स्वभाव स्वोपज्ञव- दतो बहूनामपि कल्पानाम् , तथाप्यसंस्तरणे दांदीनामझुषिराणां, तदभावे झुषिरतृणानामपि यथासमाधि यावत्तूलिका- गस्तत्व त्तियतःदेरपि । तथोपधेः प्रतिलेखनां प्रत्याख्यानी स्वयमेव करोति, असमर्थस्य तु सर्वमन्ये कुर्वन्ति । तथा यः कायोपचितो विधियः प्रथमो- बलवांस्तस्य बहिर्निष्क्रमणप्रवेशनादि कारयति तथाप्यविषहमाणं तं संस्तारगतं संस्तारयन्ति, तस्य समाध्यर्थ मृदुः ल्लास: संस्तारकः कर्त्तव्यः, तथाप्यसंस्तरणे प्रत्याख्याननिस्तारकदेशविरतादिदृष्टान्तेन प्रोत्साहनीयः । तथा प्रथमद्वितीयपरीपहाभ्यां व्याकुलितो यद्यवभाषेत भक्तं पानं वा तदा परीक्षणीयः 'किमयं प्रान्तदेवतया च्छलितोऽवभाषते स्वभावतो वा?' इति, तत्र यदि समस्तमवितथं ब्रूते तदा तस्य यथोचितं दातव्यम् । किं कारणं प्रत्याख्याप्य पुनराहारो दीयते ? परीपहचमूयोधनाय कवचप्रायोऽयमाहार इति हेतोः, उज्झितशरीरस्यापि समाधिसंधानस्यात एव सिद्धेः। तथा काल- दर्शनज्ञान गतस्य चिह्नकरणादिविधिपूर्व परिष्ठापना कर्तव्या। तथा स भक्तप्रत्याख्याता गृहिणां न प्रकाश्यते यतः कदाचित्परी- योस्तीर्थप्रसे पहोदयेन व्याघाते समस्तप्रवचनलघुतापत्तिः स्यात् । उत्पन्ने च व्याघाते गीतार्थरुपायः प्रयोक्तव्यो यावत्ससहायस्यान्यत्र तिपादकानां ज्ञातस्य तस्य प्रेषणमिति । यस्तुतं भक्तपरिज्ञाव्याघातवन्तं निन्दति तस्यानुद्धाताश्चत्वारो मासाः। यस्तु न ज्ञातः स यदि दोषापत्तिः न निस्तरति तथापि न प्रवचनोड्डाह इत्यादि । तस्मादिदानीमपि निर्यापकानां सत्त्वाच्चरणाराधनानिर्वाहात् सिद्धं दुष्प्रसहान्तमविच्छिन्नं चरणम् ॥१॥ दर्शनज्ञानाभ्यामेव तीर्थ प्रवर्तत इत्यत्र दोषमाहदसणनाणठिअं जइ, तित्थं तो सेणियाइआ समणा। इय णरएसुप्पत्ती, तेसिं जुत्ता ण वुत्तुं जे॥॥ ॥५२॥ _ 'दसण'त्ति । दर्शनज्ञानाभ्यां स्थितं यदि तीर्थ मन्यसे त्वं तदा श्रेणिकादयोऽपि श्रमणाः प्राप्तास्तेषामपि ज्ञानदर्शन-18 GOLGAUGEOGHUNDRENEURUS Jain Educa t ic For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy