SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ASSASSASSESEASORROSCOM साधवः, अशनादिगन्धेन प्रत्याख्यातुरभिलाषो मा भूत, सत्स्वाहारधर्मेष्वाहारदर्शनतो भुक्तभोगिनोऽपि निपणस्यापि शोभप्रसङ्गादिति । पानकयोग्यमाहारं च प्रत्याख्यातुस्तत्र प्रदेशे वृषभाः स्थापयन्ति यत्र प्रत्याख्यातुरपरिणतानां वा नागमनम् , अन्यथा गृद्ध्यप्रत्ययदोषप्रसङ्गात् । तथा नियोपकाः पार्श्वस्थादिलक्षणवर्जिताः कालोचितगुणाः प्रियधर्माणः। क्रियन्ते, ते चोद्वर्तनकारिणश्चत्वारोऽभ्यन्तरमूलेऽपि चत्वारः संस्तारकारका अपि चत्वारो धर्मकथकाश्चत्वारो लोकस्योलुण्ठवचनप्रतिकारिणो वादिनोऽपि चत्वारोऽग्रद्वारेऽपि चत्वारो भक्तनेतारश्चत्वारः पानकनेतारश्चत्वार उच्चारपरिष्ठापकाश्चत्वारः प्रस्रवणपरिष्ठापकाश्चत्वारो बहिर्लोकस्य धर्मकथकाश्चत्वारश्चतसृष्वपि दिक्षु साहस्रमल्लाश्चत्वारः, इत्येवमष्टच. त्वारिंशदपेक्ष्यन्ते । जघन्यतस्तु त्रयो भवन्ति । तत्र द्वौ गीताौँ निर्यापको प्रत्याख्याता चैकः। तत्रैकः प्रत्याख्यातुः पार्थे 3 तिष्ठति, अपरश्च भक्तपानमार्गणाय गच्छतीति । तथा भक्तप्रत्याख्यायकस्य चरमकालेऽतीवाहारकाङ्क्षा समुत्पद्यते तत्र्य-16 विच्छेदार्थमिष्टश्चरमाहारो दातव्यो यतस्तेन तृष्णाव्यवच्छेदाद्वैराग्यभावना प्रवर्तत इति । आहारानुबन्धे च कस्यचिज्जायमाने प्रतिदिनमाहारद्रव्यहान्या हितशिक्षया च तस्याहारतृष्णाविच्छेदः कर्त्तव्यः, समाहितश्च प्रज्ञाप्यो भवतीति समा-15 ध्यर्थ परिहान्या तस्य दानमिति । तथाऽपरिश्रान्तः प्रतिचारकैः सर्व प्रतिकर्म कर्त्तव्यम्, एतदर्थमेव गच्छस्यापेक्षणात् ।। तथान्यतरयोगेऽप्यसङ्ख्येयभवार्जितं कर्म क्षपयति साधुर्विशिष्य स्वाध्याये, ततोऽपि विशिष्य वैयावृत्त्ये, ततोऽपि विशिप्योत्तमार्थ इति । संस्तारकश्चास्य भूः शिला वाऽझुषिरा कार्या, तत्र स्थितो निषण्णो वा यथासमाधि तिष्ठतु । फलकं वा| एकाङ्गिकमानेतव्यम् , तदभावे व्यादिफलकात्मकमपि । तत्रास्तरणमुत्सर्गतः सोत्तरपदृस्य संस्तारकस्य कर्त्तव्यम्, अपवा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy