SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः प्रथमो ॥५१॥ नेऽसमाधिमरणप्रसङ्गः, शैक्षा वा निर्धर्माणो भवेयुः 'स्थापनामानं प्रत्याख्यानमेतदिति हिंसादिप्रत्याख्यानान्यप्येवमेव गुरुतत्त्वइति, तैश्चादीयमाने भक्ते ग्लानोऽपि कूजति 'बलान्मामेते मारयन्ति'इति, शैक्षा अप्यवज्ञा प्रकाशयन्तीति प्रवचनोड्डाहः विनिश्चयः स्यादिति । गुरुणा च स्वयं देवताद्युपदेशेन वाऽऽभोगः कर्त्तव्यः 'किमयं प्रत्याख्यानपारं गमिष्यति न वा ? । तत्र पारग 81 ल्लासः एष्टव्यः, अपारगे इष्यमाणे गुरोश्चत्वारो गुरुकाः । एकः संस्तारगतो द्वितीयः संलिखति, तथा तृतीयो यद्यन्य उपतिष्ठते तदा प्रतिषेधः कर्त्तव्यः, निर्यापकाणामसंस्तरणाद्वहनां तेषां संस्तरतामनुमतौ च न निषेधः। यदि कृतप्रत्याख्यानस्य प्रत्याख्यानासंस्तरणं भवेत् स च सर्वत्र ज्ञातो दृष्टश्च भूयसा लोकेन तदा द्वितीयः संलेखनां कुर्वन् स्थाप्यते, अन्तरा चिलिमिली क्रियते, बन्दकाश्च बहिरेव स्थाप्यन्ते । तथा गच्छमापृच्छय प्रत्याख्यानिनः प्रतीच्छा कतैव्याऽन्यथा चत्वारोट गुरुकाः। प्रत्याख्यानिनो गच्छसाधूनामपि च मिथः परीक्षा विधेयाऽन्यथापि चत्वारो गुरुकाः। तथाचार्येण प्रष्टव्यं "त्वया किं संलिखितं न वा?' इति, यदि स क्रोधावेशादङ्गली भड्न्क्त्वा दर्शयति 'पश्य मे शरीरे यद्रष्टव्यम्'इति, तदाचार्येण वक्तव्यं 'नाहं द्रव्यसंलेखनां पृच्छामि, भावसंलेखनयेन्द्रियकषायादीन् कृशीकुरु' इति । तथा प्रत्याख्यातुकामेन स्वयं शोधिं जानताऽजानता वाचार्यपादमूले गत्वा शोधिः कर्त्तव्या, इत्थमेव परमार्जवसिद्धेः । तत्र प्रव्रज्यात आरभ्य ज्ञानादित्रयस्य द्रव्यादिचतुष्टयेनातिचारालोचनं कर्त्तव्यम् , स्फुटमज्ञायमानानां चातिचाराणां 'यान मेऽतिचारान जिना जानन्ति तानहमालोचयामि'इति संमुग्धाकारणालोचन कार्यमित्थमपि भावशुद्धः। स्थानं च तस्य तादृशं ग्राह्यं यत्र ध्यानव्या ॥५१॥ घातो न भवति यत्रेन्द्रियप्रतिसञ्चारो न भवति तादृशप्रशस्तवसतिद्वयं ग्राह्यम् , एकस्यां प्रत्याख्याता स्थाप्यतेऽपरस्यां For Private Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy