SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तभग्ना लिङ्गविवेकं कृत्वा व्रजेयुरिति ॥ ९५ ॥ तथा चतेणं तित्थुच्छेओ, अणवत्थपसंगवारणाकुसलो । सावेक्खो पुण रक्खइ, चरणं गच्छं च तित्थं च ॥९॥ | तेणं'ति । तेन' प्रायश्चित्ताधिकारिणां साधूनां विनाशेन आत्मन एकाकितया बालवृद्धग्लानादीनां चोपग्रहच्छेदादन्येषां चागन्तुकानामुत्साहभङ्गात्तीर्थोच्छेदः स्यात् । तेषामवधावितानां दीर्घकालसंसाराहिण्डने निमित्तभावेनापि यत्सा तदपि निरपेक्षस्य द्रष्टव्यम्। 'सापेक्षः पुनः'उपायेनानवस्थाप्रसङ्गवारणाकुशलः सन् रक्षति चरणं च गच्छं च तीर्थ च ॥१६॥ उपायमेवाहकल्लाणगमावन्ने, अतरंत जहक्कमेण काउं जे । दस कारेंति चउत्थे, तदुगुणायंबिलतवे वा ॥ ९७ ॥ | 'कल्लाणगं' इत्यादि । पञ्चाभक्तार्थाः पञ्चाचाम्लानि पञ्चैकाशनकानि पञ्च पूर्वार्द्धानि पञ्च निर्विकृतिकानि, एतत्पञ्च-18 कल्याणकम् तज्येष्ठापन्नान् यथाक्रमेण च कर्तुमशक्नुवतस्तान् दश चतुर्थान् कारयन्ति, तथाप्यशक्नुवतस्तद्विगुणाचाम्लान् | तपः कारयन्ति, विंशतिमाचाम्लानि कारयन्तीत्यर्थः ॥ ९७ ॥ एक्कासणपुरिमड्डा, णिविगई चेव बिगुणविगुणाओ । पत्तेयासहदाणं, कारिंति व सन्निगासं तु॥९॥ | 'एक्कासण'त्ति । एवमेकाशनपूर्वार्द्धनिर्विकृतीदिद्विगुणाः कारयन्ति, किमुक्तं भवति? विंशत्याचामाम्लकरणाशक्तौ चत्वारिंशदेकाशनकानि कारयन्ति, तत्राप्यशक्तौ पूर्वार्द्धान्यशीतिं कारयन्ति, तत्राप्यशकौ षष्टिशतं निर्विकृतीनां कार KARALISESSORSSAUSKAS Jain Education International For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy