SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Jain गुरुत. ९ छेओवट्ठावणिए, पायच्छित्ता हवंति सवे वि । थेराण जिणाणं पुण, मूलंतं अट्ठा होइ ॥ ८८ ॥ परिहारविसुद्धीए, मूलंता अट्ठ होंति पच्छित्ता । थेराण जिणाणं पुण, छेयाइविवज्जिआ हुंति ॥ ८९ ॥ 'चरमा' इत्यादि सप्त गाथा एताः सुगमाः ॥ ८९ ॥ जा तित्थं अणुवित्ती, दुण्ह णियंठाण संजयाणं च । चउरो गुरुआ मासा, ता पच्छित्तस्स निन्हवणे ॥ १९०॥ 'जातित्थं'ति । यावत्तीर्थमनुवृत्तिः 'द्वयोर्निर्ग्रन्थयोः' बकुशकुशीलयोः 'संयतयोश्च' इत्वरसामायिकच्छेदोपस्थापनिकयोः तावत्प्रायश्चित्तस्य 'निह्नवे' नास्ति प्रायश्चित्तमिदानीं ददतां कुर्वतां चाभावादित्यपलापे चत्वारो गुरुका मासाः प्रायश्चित्तं भवति, तदुक्तम् - " दोसु अवुच्छिन्नेसुं, अट्ठविहं दितया करिता य । न वि केई दीसंती, वयमाणे भारिआ | चउरो ॥ १ ॥ ति ॥ १९० ॥ प्रायश्चित्तं ददतां कुर्वतां च प्रत्यक्षदर्शनमुपपादयतिदिंति करिंति य एयं, णवरि उवाएण एत्थ दिट्टंतो । धणिअस्स धारगस्स य, संते विभवे असंते य ॥ ९१ ॥ — 'दिंति'त्ति । ददति कुर्वन्ति च 'एतत्' प्रायश्चित्तं सम्प्रत्यपि, 'नवरं' केवलं 'उपायेन' वक्ष्यमाणया यथाशक्तियतनया, ततः प्राग्वन्न दृश्यत इति भावः । अत्र धनिकस्य धारकस्य च दृष्टान्तो भावनीयः सति विभवेऽसति च ॥ ९१ ॥ एतदेव भावयति | सवं पि संतविभवो, तक्कालं मग्गिओ धणं देइ । जो पुण असंतविभवो, णिरविक्खो तत्थ फलवंझो ॥ ९२ ॥ For Private & Personal Use Only ry.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy