________________
स्वोपज्ञवृ
त्तियुतः
प्रथमो.
REACROCRACCORMANCE
गुरुतत्त्वसंपयमवि तं विजइ, विसेसहीणं पि पुचपच्छित्ता। ण यणस्थि चकिपागयगिहदिटुंतो इहंणेओ ॥८॥
विनिश्चयः __ 'संपयमविपत्ति । 'तत्' प्रायश्चित्तं साम्प्रतमपि विद्यते पूर्वप्रायश्चित्ताद्विशेषेणाधिक्येन हीनमपि, न च नास्ति; अत्र लासः चक्रियाकृतजनगृहदृष्टान्तो ज्ञेयः, यथा प्राकृतराजगृहाणि न चक्रवर्तिगृहसदृशानि तथापि तानि भवन्त्येव गृहकार्य-५ करणात् तथा पूर्वप्रायश्चित्ताद्धीनमपि साम्प्रतीनं प्रायश्चित्तं प्रायश्चित्तकार्यकरणादस्त्येवेति भावः, तदुक्तम्-"भुंजइ प्रायश्चित्ताचक्की भोए, पासाए सिप्पिरयणनिम्मविए । किं व ण कारेइ तहा, पासाए पागयजणो वि ॥१॥ जह रूवाइविसेसा, भाववादिनां परिहीणा हुँति पागयजणस्स । ण य ते ण होति गेहा, एमेव इमं पि पासामो ॥२॥" ति ॥ ८२ ॥ अथ किं प्रायश्चित्तं निरासः विच्छिन्नं? किं वा कियत्केषां च भवति ? इत्यभिधातुमाहचरमा दो पच्छित्ता,वुच्छिन्ना तह य पढमसंघयणं। चोदसपुविम्मि तओ,अहविहं होइ जा तित्थं ॥३॥ आलोअणपडिकमणे, मीसविवेगे तवे च उस्सग्गे। एए छप्पच्छित्ता, होति णियंठे पुलागम्मि ॥८॥ बउसपडिसेवगाणं, पायच्छित्ता हवंति सवे वि। थेराण जिणाणं पुण, चरमदुगविवजिआ अट्ठ ॥८५॥ आलोअणा विवेगा,इंति णियंठे दुवे उ पच्छित्ता। एगं चिय पच्छित्तं, विवेगणामं सिणायम्मि॥८६॥ अट्ठविहं पच्छित्तं, छेओ मूलं च गत्थि सामइए। थेराण जिणाणं पुण, जाव तवो छविहं होइ ॥८॥
Jain Educatbina
For Private & Personal use only
www.jainelibrary.org