________________
स्वोपज्ञवृत्तियुतः प्रथमो
॥ ४७ ॥
परकम्मकरे हवेज्जा, जाव णं एयाई भवंति ताव णं एगंतेणं बुद्धिं गच्छे मिच्छत्ततमे ताव णं मिच्छत्ततमंधीकए बहुजणनिवहे दुक्खेणं समणुट्टेज्जा दुग्गइणिवारए सोक्खपरंपरकारए अहिंसालक्खणे समणधम्मे, जाव णं एयाई भवंति ताव णं तित्थस्सेव वुच्छित्ती, ताव णं सुदूरववहिए परमपए, जाव णं सुदूरववहिए ताव णं अच्चंतसुदुक्खिए चेव सङ्घसत्तसंघाए पुणो [ पुणो ] चउगईए संसरेजा, एएणं अद्वेणं गोयमा ! एवं बुच्चइ जहा णं जेणं एएणेव पगारेणं कुगुरू अक्खरे णो परजा से णं संघबज्झे उवइसेजा । " ॥ ७७ ॥ कदेदृशाः कुगुरवो भविष्यन्ति ? इत्याह| होहिंति अद्धतेरसवाससयाइकमेण एसिया । कुगुरू तत्थ वि केई, महाणुभावा भविस्संति ॥७८॥ 'होहिं ति'त्ति । भविष्यन्ति 'अर्द्धत्रयोदशवर्षशतातिक्रमेण' सातिरेकसार्द्धद्वादशवर्षशतेभ्यः परत ईदृशाः कुगुरवः । तत्रापि केचित् 'महानुभावाः' सुगुरवो भविष्यन्ति । तथा च सूत्रम् - " से भयवं ! केवइएणं कालेणं पहे कुगुरू भविहिंति ? गोयमा ! इओ अ अद्धतेरसहं वाससयाणं साइरेगाणं समइकंताणं परओ भविस्संति । से भयवं ! केणं अद्वेणं ? गोयमा ! तक्कालं इड्डीरससायगारवसंगए ममका राहंकारग्गीए अंतो संपज्जलंतबोंदी अहमहं ति कयमाणसे अमुणियसमयसम्भावे गणी भविंसु एएणं अट्ठेणं । से भयवं! किं णं सवे वि एवंविहे तक्कालं गणी भविंसु ? गोयमा ! एगतेणं णो सबे, केई पुण दुरंतपंतलक्खणे अदबे एगाए जणणीए जमगसमगं पसूए णिम्मेरे पावसीले दुज्जायजम्मे सुरोद्दपयंडाभिहाडिए दूरमहा मिच्छद्दिट्ठी भविसु । से भयवं ! कहं ते समुवलक्खेज्जा ? गोयमा ! उस्सुत्तुम्मग्गपवत्तणुद्दिसणाणुमईए पच्चरण वा ।" सूत्रोक्तार्थानुवादपरेयं गाथेति न नियतभविष्यत्कालनिर्देशानुपपत्तिः ॥ ७८ ॥ ततः किं कर्त्तव्यम् ? इत्याह
Jain Educational
For Private & Personal Use Only
ST
गुरुतत्त्वविनिश्चयः
लासः
॥ ४७ ॥
metibrary.org