SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ समेव ण लभेज्जा तया णं किं कुबिज्जा ? गोयमा ! सबपयारेहिं णं तं तस्स संतियं सिरियारं फुसाविज्जा । से भयवं ! केणं पयारेणं तं तस्स संतियं सिरियारं सचपयारेहि णं फुसियं हविज्जा ? गोयमा ! अक्खरेसुं । से भयवं ! किं णामे ते अक्खरे ? गोयमा ! जहा णं अपडिग्गाही कालकालंतरेसुं पि अहं इमस्स सीसाणं वा सीसिणीणं वा । से भयवं ! जया णं एवंविहे अक्खरेण प्पयाइ तथा णं किं करिजा ? गोयमा ! जया णं एवंविहे अक्खरेण प्पयाइ तथा णं आसन्नपावयणीणं पकहित्ता णं चत्थादीहिं समकमित्ता णं अक्खरे दावेजा । से भयवं ! जया णं एएणं पगारेणं से णं कुगुरू अक्खरे ण प्पदेजा तया णं किं कुज्जा ? गोयमा ! जया णं एएणं पगारेणं से णं कुगुरू अक्खरे ण प्पदेज्जा तया णं संघवज्झे उवइसेज्जा । से भयवं ! केणं अट्ठेणं एवं वुच्चइ ? गोयमा ! सुठुपए इणमो महामोहपा से गेहवा से, तमेव विष्पज्जहित्ता णं अणेगसारीरिगमणोसमुत्थच उराइसंसारदुक्खभयभीए कहकह वि मोहमिच्छत्तादीणं खओवसमेणं सम्मग्गं समुवलभित्ता णं निविन्न कामभोगे णिरणुबंधे पुन्नमहिट्टिज्जे, तं च तवसंजमाणुट्टाणेणं तस्सेव तवसंजमकिरियाए जाव णं गुरू सयमेव विग्धं पयरे अहा णं परेहिं कारवे कीरमाणं वा समणुजाणे सपक्खेण वा परपक्खेण वा ताव णं तस्स महाणुभागस्स साहुणो संतियं विजमाणमवि धम्मवीरियं पणस्से, जाव णं धम्मवीरियं पणस्से ताव णं जे पुन्नभागे आसन्नपुरक्खडे चेव सो पवरं, जइ णं णो समणलिंगं विप्पजहे ताहे जे एवंगुणोववेए से णं तं गच्छमुज्झिय अन्नं गच्छं समुप्पयाइ, तत्थ वि जाव णं संपवेसं ण लभे ताव णं कयाइ उण अविहीए पाणे पयहेज्जा, कयाइ उण मिच्छत्तभावं गच्छिय परपासंडियमाएजा, कयाइ उण दाराइसंगहं काऊणं अगारवा से पविसिज्जा, अहा णं से ताहे महातवस्सी भवित्ता णं पुणो अतवस्सी होऊणं Jain Education International For Private & Personal Use Only: www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy