________________
म्वोपलवाणं संघबज्झे उवइसेज्जा । से भयवं! जया णं गणिणा गच्छे तिविहं तिविहेणं वोसिरिए हविज्जा तया णं गच्छे आदरिजा, गरुतत्त्वत्तियुतः
जइ संविग्गो भवित्ता णं जहुत्तं पच्छित्तमणुचरित्ताणं अन्नरस गच्छाहिवइणो उपसंपजित्ता णं सम्मग्गमणुसरेजातओ णं विनिश्चय: प्रथमो- आयरेजा, अहा णं सच्छंदत्ताए तहेव चिडे तओणं चउविहस्सावि समणसंघस्स बझं तं गच्छं णो आयरेजा"॥७५॥
शिष्येणापि तादृशः कुगुरुः परित्याज्यः, गुरुशिष्यभावनिरासाक्षरग्रहणपूर्व तदीयश्रीकारस्फेटनेन च सुविहितगच्छान्तर-10 मुपसंपद्य घोरतपोऽनुष्ठानं कर्त्तव्यं, यस्तु तस्यैवमभ्युद्यतस्य नाक्षराणि प्रयच्छति स महापापप्रसङ्गकारी सहबाह्यः कर्तव्य इति प्रबन्धमभिधित्सुराहकुगुरूणं सिरिकारं, फेडित्तु गणंतरम्मि पविसित्ता । कायबोवाएणं, सीसेणं घोरतवचरिआ ॥७६ ॥ शिष्यान जो पुण अत्तट्ठीणं, ण पयच्छइ अक्खरे णिएसट्टे । सो सवसंघबज्झो, कायवो होइ णीईए॥७७॥ प्रति कुगुरु
त्यागोपदेशः । 'कुगुरूण'ति । 'जो पुण'त्ति । कुगुरूणां श्रीकारं स्फेटयित्वा 'उपायेन' सूत्रोक्तन्यायेन गणान्तरे प्रविश्य शिष्येण 21 घोरतपश्चर्या कर्त्तव्या ॥ ७६ ॥ यः पुनरात्मार्थिनां न प्रयच्छत्यक्षराणि 'निदेशार्थानि' संदेशप्रयोजनानि स सर्वसङ्घबाह्यः कर्तव्यो भवति 'नीत्या' सूत्रोक्तनीत्या। तथा चात्र महानिशीथसूत्रम्-“से भयवं! जया णं सीसे जहुत्तसंजमकिरियाए पवटृति तहाविहे अकेई कुगुरू तेसिं दिक्खं परूविज्जा तया णं सीसे किं समणुट्ठिजा? गोयमा! घोरवीरतवसंजमे।से भयवं! कह? गोयमा! अन्नत्थ गच्छे पविसित्ताणं। [से भयवं!] तस्स संतिएणं सिरिगारेणं चिहिए समाणे अण्णस्थ गच्छेसुं पवे
॥४६॥
JainEducadri
For Private & Personal use only
www.jainelibrary.org