________________
ल्लासः
स्वोपज्ञवृ- बितियम्मि बंभचेरे, पंचम उद्देस आमगंधम्मि । सुत्तम्मि पिंडकप्पी, इह पुण पिंडेसणाए उ॥१॥ गुरुतत्त्वत्तियुतः
| 'वितियम्मित्ति । पूर्वमाचाराङ्गान्तर्गते लोकविजयनाम्नि द्वितीयेऽध्ययने यो ब्रह्मचर्याख्यः पञ्चम उद्देशकस्तस्मिन् विनिश्चयः प्रथमो
यदामगन्धिसूत्रम्-"सवामगंधं परिन्नाय निरामगंधो परिचए"त्ति, तस्मिन् सूत्रतोऽर्थतश्चाधीते पिण्डकल्पी आसीत् ।। 'इह' इदानीं पुनर्दशवैकालिकान्तर्गतायां पिण्डैषणायामपि सूत्रतोऽर्थतश्चाधीतायां पिण्डकल्पिकः क्रियते, सोऽपि च भवति तादृश इति ॥ ६१ ॥ उत्तराध्ययनदृष्टान्तं भावयति
आयारस्स उ उवरिं, उत्तरझयणा उ आसि पुविं तु। दसवेआलिअउवरिं, इयाणि ते किं न होंती उ ॥६॥ F 'आयारस्स उत्ति । पूर्वमुत्तराध्ययनान्याचाराङ्गस्योपासीरन् , इदानीं दशवैकालिकस्योपरि तथापि किं तानि तथा-18 * रूपाणि न भवन्ति ? भवन्त्येवेति भावः ॥ ६२ ॥ वृक्षदृष्टान्तभावनार्थमाहमत्तंगाईतरुवर न संति इहि न होति किं रुक्खा। महजूहाहिव दप्पिअ,पुविं वसभा ण पुण इहि ॥३॥
'मत्तंगाइ'त्ति । पूर्व सुषमसुषमादिकाले मत्तगादयो दशविधाः कल्पद्रुमा आसीरन् , इदानीं ते न सन्ति किन्त्वन्ये 5 सहकारादयस्ततः किं ते वृक्षा न भवन्ति ? भवन्त्येव, च्छायापुष्पफलादिसाधादिति भावः । वृषभदृष्टान्तमाह-मह-18
॥४३॥ जहाहिव' इत्यादि । पूर्व वृषभा महायूथाधिपा दर्पिकाः श्वेताः सुजाताः सुविभक्तशृङ्गा आसीरन् न पुनरिदानी ते । तथाभूताः सन्ति किन्तु स्वल्पयूथाः प्रायोऽल्पशक्तिका बहुवर्णा मन्दरूपतरा अतादृशसंस्थानाश्च तथापि ते वृषभा
KAHEKARISHCRASHISHARA
in
ona
For Private
Personal Use Only
Winery ang