SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ । भवन्ति, वृषभकार्यकरणादिति भावः ॥ ६३ ॥ अधुना गोपदृष्टान्तभावनार्थमाहपुति कोडीबद्धा, जूहा वि अ नंदगोवमाईणं । इहि न संति ताई, किं जूहा ते न होंती उ ॥६॥ | 'पुचिति । पूर्व नन्दगोपादीनां गवां यूथाः 'कोटीबद्धाः' कोटीसङ्ख्याका आसीरन्, इदानीं ते तथाभूता न सन्ति है। ६ किन्तु पञ्चदशादिगोसङ्ख्याकास्ततः किं ते यूथा न भवन्ति ? भवन्त्येव, यूथव्यवहारस्य सार्वजनीनत्वादिति भावः ॥६॥ है अधुना योधदृष्टान्तमाह-- साहस्सीमल्ला खलु, महपाणा आसि पुत्रजोहा उ। तत्तुल्ल नत्थि इण्हि, किं ते जोहा ण होती उ ॥६५॥ ] 'साहस्सि'त्ति । पूर्व योधा महाप्राणाः सहस्रमला आसीरन् , इदानीं ते तत्तुल्या न सन्ति किन्त्वनन्तभागहीनास्ततः । किं ते योधा न भवन्ति ? भवन्त्येव, कालौचित्येन तेषामपि योधकार्यकरणादिति भावः ॥ ६५ ॥ शोधिदृष्टान्तमाहपुविं छम्मासेहिं, परिहारेणं च आसि सोही उ । सुद्धतवेणं निविइआदीएहि विसोही य ॥ ६६ ॥ 1 'पुत्रि'ति । पूर्वं षड्भिर्मासैः 'परिहारेण च परिहारतपसा च शोधिरासीत्, इदानीं च परिहारमन्तरेण शुद्धतपसा है निर्विकृतिकादिभिरपि विशोधिः, पञ्चकल्याणकादिमात्रप्रायश्चित्तदानव्यवहारात् ॥६६॥ शोधिविषय एव पुष्करिणीदृष्टान्तमाहकिह पुण एवं सोही, जह पुविल्लासु पच्छिमासुंवा। पुक्खरिणीसुंवत्थाइआणि सुज्झति तह सोही ॥६७॥ Jain Education International For Private & Personal Use Only nebo
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy