________________
स्वोपज्ञवृ. आगमतश्चाचार्यपदयोग्या जघन्यतोऽपि दशपूर्विकाः, तथा 'धीराः' बुद्धिचतुष्टयेन विराजमानास्ते, तत एवं पूर्व वर्ण-18 गुरुतत्त्वत्तियुतःयित्वा यदेवमिदानी प्ररूपयथ यथा त्रिवर्षपर्याय आचारप्रकल्पधर उपाध्यायः स्थाप्यते, पञ्चवर्षपर्यायो दशाकल्पव्य- विनिश्चयः प्रथमो. 13वहारधर इत्यादि, सैषा प्ररूपणा मार्जाररतं, यथा मार्जारः पूर्व महता शब्देनारटति पश्चाच्छनैः शनैर्यथा स्वयमपि लासः
श्रोतुं न शक्नोति, एवं त्वमपि पूर्वमुच्चैः शब्दितवान् पश्चाच्छनैरिति सूरिराह-सत्यमेतत्, केवलं पूर्वमतिशयितवस्तु-14 स्थितिमधिकृत्योक्तम् , सम्प्रति पुनः कालानुरूपं प्रज्ञाप्यत इत्यदोषः ॥ ५३॥ तथा चात्र दृष्टान्तानाहपुक्खरिणी आयारे, आणयणा तेणगा य गीयत्थे। आयरियम्मि उ एए, आहरणा हुंति णायवा ॥५४॥ सत्थपरिन्ना छक्कायअहिगमे पिंडं उत्तरज्झाए।रुक्खे अवसभ 'गोवो,जोह। सोही अ (क्खरिणी ॥५५॥ | 'पुक्खरिणित्ति 'सत्थपरिन्न'त्ति सुगमे, त्रयोदशैतान्याहरणानि ॥५४॥ ५५ ॥ तत्र पुष्करिण्याहरणं तावद्भावयति-18
पुक्खरिणीओ पुविं,जारिसयाओ ण तारिसा इण्हि। तह वि य पुस्खरिणीओ,हवंति कजाइं कीरंति॥५६॥ | 'पुक्खरिणीउ'त्ति । 'पूर्व' सुषमाकाले यादृश्यः पुष्करिण्यो जम्बूद्वीपप्रज्ञप्तौ वर्ण्यन्ते इदानीं न तादृश्यस्तथापि च | ताः पुष्करिण्यो भवन्ति कार्याणि च ताभिः क्रियन्ते ॥ ५६ ॥ आचारप्रकल्पानयनाहरणमाह- .. आयारपकप्पो या, नवमे पुवम्मि आसि सोही ।तत्तो चिय निजूढो इयाणि तो इह स किं न भवे॥५७॥ ॥४२॥ 'आयार'त्ति । आचारप्रकल्पः पूर्व नवमे पूर्व आसीत् , शोधिश्च ततोऽभवत् । इदानीं पुनरिहाचाराङ्गे । तत एव
दृष्टान्तानि
Jain Educat
i
onal
For Private & Personal Use Only
brary.org