________________
voorooroor
प्रव्रज्या नान्यस्य, यस्य च वेदलक्षणानां चारित्रावरणीयानां क्षयोपशमस्तस्य मैथुनविरतिलक्षणं केवलब्रह्मचर्यवासित्वं नान्यस्य, यस्य च चारित्रविशेषविषयवीर्यान्तरायलक्षणानां यतनावरणीयानां कर्मणां क्षयोपशमस्तस्य प्रतिपन्नचारित्रातिचारपरिहारार्थयतनाविशेषलक्षणः संयमो नान्यस्य, यस्य च भावचारित्ररूपाध्यवसानावरणीयानां कर्मणां क्षयोपशमस्तस्यैव शुभाध्यवसायवृत्तिलक्षणः संवरो नान्यस्येति भगवत्यामश्रुत्वाकेवल्यधिकारे व्यवस्थितम् । 'समश्रद्धाक्रियाः' एकप्ररूपणाव्यवहाराः पुनः साधवो लोकानां बोधिबीजमादधानास्तीर्थस्य प्रभावका भवन्ति मूलगुणसाम्यात् , यत्किश्चिद्गुणवैषम्यस्याप्रयोजकत्वाद् घटजनकदण्डेषु नीलपीतादिवैषम्यवत् ॥५१॥ अथ यदुक्तं व्यवहतुदीलेभ्येन व्यव-16 हारदोलभ्यं सूत्रोक्तस्य गणनिक्षेपार्हस्य गुरोरनुपलभ्यमानत्वादिति तदपवदन्नाह
कालोइअगुणजुत्ते, सुअभणिएकाइगुणविहीणम्मि। गणणिखेयो जुत्तो, जं सक्खेवं इमं भणियं ॥५२॥ व्यवहारदौ81 'कालोइअत्ति । कालोचिताः-इदंयुगानुरूपा ये गुणाः-प्रतिरूपादयस्तैर्युक्तं श्रुतभणितानां गुणानां मध्यादेकादिगुण-16/लेभ्यनिरा. विहीनेऽपि गणनिक्षेपो युक्तः, यत् 'साक्षेप' सपूर्वपक्षमेतद् भणितं व्यवहारभाष्ये ॥ ५२ ॥ इत आरभ्य पोडश व्यव-16 हारगाथा:पुत्वं वपणेऊणं, दीहपरिआयसंघयणसद्धं । दसपुवीए धीरे, मजाररुअं परूवणया ॥ ५३॥ 'पुर्वति । ननु पूर्वमाचार्यपदयोग्यस्य दीर्घः पर्यायो वर्णितः, संहननं चातिविशिष्टं, श्रद्धा च प्रवचनविषयात्युत्तमा,
SAMACROSE
करणम्
Jain Education International
For Private & Personal use only
anyang