SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ GANGACAR स्वोपज्ञवृ- तत्र तत्र समर्थितत्वादिति द्रष्टव्यम् ॥ ४८ ॥ अप्रतिपन्नदेशविरतेरभ्यासरूपदीक्षाग्रहणस्यैवोपपादकान्तरमाह गुरुतत्त्व त्तियुतः अट्टाहिअवासाणं, बालाण वि इत्थ तेण अहिगारो।भणिओ एवं तित्थे, अत्रुच्छित्ती कया होइ ॥४९॥ विनिश्चयः प्रथमो. कालासः 'अठ्ठाहित्ति । 'तेन' वीजाधानेन हेतुनाष्टाधिकवर्षाणां बालानामपि 'अत्र' दीक्षायामधिकारः 'भणितः' सूत्रे, समर्थितश्च पञ्चवस्तुकादौ, उक्तक्रमनियमे तु नैतदुपपद्येत । एवं' वालानामपि दीक्षाधिकारे तीर्थेऽव्यवच्छित्तिः कृता । भवति ॥ ४९ ॥ यतः आबालभावओ जे, गुरुपामूलाउ लद्धसिक्खदुगा। णिच्छयववहारविऊ, ते वट्टावंति तित्थठिइं॥१५॥ RI 'आवालभावओ'त्ति । ये 'आबालभावतः' बाल्यमारभ्य गुरुपादमूलात् 'लब्धशिक्षाद्विकाः' प्राप्तग्रहणाऽऽसेवनारूप-18 शिक्षाद्वयास्ते 'निश्चयव्यवहारविदः' गृहीतनयद्वयपरमार्थाः सन्तस्तीर्थस्थितिं वर्तयन्ति नान्ये, ज्ञानाभ्यासाधीनत्वात्तप्रवर्तनस्य ॥ १५० ॥ तथा च यतनातिशयार्थमुक्ततुलनानियमादरेऽपि संयममात्रग्रहणं बीजाधानार्थमपीति सिद्धम् , |अत्र च क्षयोपशमभेदेन गुणभेदेऽपि समनद्धाक्रियत्वं तीर्थप्रभावकतायामविशिष्टमङ्गमित्याहजस्स जयावरणिजं, वुच्छिन्नं होइ तस्स सो उ गुणो। समसद्धाकिरिया पुण, तित्थस्स पभावगा हुंति ५१/ 'जस्सत्ति । यस्य यदावरणं विच्छिन्नं भवति तस्य स एव गुणो भवति न तु सर्वगुणसम्पूर्णता, तस्याः सर्वचारित्रा-18|॥४१॥ वरणक्षयाधीनत्वात् ; अत एव यस्य वीर्यान्तरायचारित्रमोहभेदानां धर्मान्तरायाणां क्षयोपशमस्तस्यैवागारत्यागलक्षणा-ट। AURURAM R ESENGERS Inin Education International For Private Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy