SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ S पनरपि मलादारभ्य यावन्ति व्यतिक्रान्तानि तावन्ति भूयोऽपि तथैव वक्तव्यानि, ततः पुनरण्येकं सहायगुणाधिक संयमस्थानम् , एवमेतान्यपि कण्डकमात्राणि भवन्ति, तत उक्तक्रमेण पुनरपि समयेयगुणाधिकसंयमस्थानप्रसङ्गेऽसञ्जयेयगुणाधिकं तद्वक्तव्यम्, ततः पुनरपि मूलादारभ्य यावन्ति प्रागतिक्रान्तानि तावन्ति तेनैव क्रमेण भूयोऽपि वक्तव्यानि. ततः पुनरप्येकमसङ्ख्येयगुणाधिक संयमस्थानम्, एवमेतान्यपि कण्डकमात्राणि भवन्ति, ततः पूर्वपरिपाट्या पुनरप्यसयेयगुणाधिकसंयमस्थानप्रसङ्गेऽनन्तगुणाधिकं संयमस्थानं वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति तथैव क्रमेण भूयोऽपि वक्तव्यानि, ततः पुनरप्येकमनन्तगुणाधिक संयमस्थानं वक्तव्यं, ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि, ततः पुनरप्येकमनन्तगुणाधिकं संयमस्थानम् , एवमेताम्यपि कण्डकमात्राणि भवन्ति, ततो भूयोऽपि तेषामुपरि पञ्चवृद्ध्यात्मकानि संयमस्थानानि मूलादारभ्य तथैव वक्तव्यानि, यत्पुनरनन्तगुणवृद्धिस्थानं तन्न प्राप्यते, षट्स्थानकस्य परिसमाप्तत्वात् ॥ १४० ॥ ट्ठाणसमत्तीए, कमेण अण्णाइँ ताइँ उट्ठति । हुंति समा छट्ठाणा, एवमसंखेहिँ लोगेहिं ॥४१॥18 है। 'छट्ठाण'त्ति।षट्स्थानकस्यैकस्य परिसमाप्तौ क्रमेण 'अन्यान्यपि' द्वितीयादीनि षट्स्थानकान्युक्तकमेणैवोत्तिष्ठन्ति । किय-4 न्त्येवं समग्राणि तानि भवन्ति? इत्याह-एवं 'असङ्ख्यैर्लोकःसमानि' असङ्ख्यलोकाकाशप्रदेशप्रमाणानि षट्रस्थानकानि भवन्ति, उक्तञ्च-"छट्ठाणगअवसाणे, अन्नं छट्ठाणयं पुणो अन्नं । एवमसंखा लोगा, छटाणाणं मुणेअबा ॥ १॥” इति ॥४१॥ ACAUSA Jan En For Private Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy