________________
स्वोपज्ञवृत्तियुतः
प्रथमो
॥ ३८ ॥
यतमेन भागेनाधिकम्, ततः पराणि यथोत्तरमनन्तभागवृद्धानि स्थानानि कण्डकमात्राणि भवन्ति, ततः पुनरेकम सङ्ख्येयभागाधिकं संयमस्थानम्, ततः पराण्यनन्तभागवृद्धानि कण्डकमात्राणि संयमस्थानि, ततः पुनरेकम सङ्ख्येयभागाधिकम्, एवं क्रमेण कण्डकमात्राणि अनन्तांशाधिकानि - अनन्तभागवृद्धानि स्थानानि अन्तराणि - व्यवधायकानि येषां तानि तथा, कण्डकमात्राणि स्थानानि 'असङ्ख्यांशवृद्धानि 'असङ्ख्येयभागाधिकानि भवन्ति ॥ ३८ ॥
चरमाउ तओ पढमं, अंतरिअमणंतभागवुड्डेहिं । संखंसाहिअ ठाणं, कंडगमित्तेहिँ ठाणेहिं ॥ ३९ ॥
'चरमाउ'त्ति । चरमात् ‘ततः' असङ्ख्येय भागाधिकात्संयमस्थानात्सराणि यथोत्तरमनन्तभागवृद्धानि स्थानानि कण्डकमात्राणि भवन्ति, तैरन्तरितं प्रथमं 'सङ्ख्यांशाधिकं' सङ्ख्येयभागवृद्धं स्थानं भवति ॥ ३९ ॥ विइआइआणि ताणि वि, पुतिरिआणि कंडगमिआणि । एवं संखासंखाणंतगुणेहि पि बुड्ढाई ॥ १४०॥
'बिइआइआणि 'त्ति । ततः प्रथमसङ्ख्येय भागाधिकसंयमस्थानादनन्तरं मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिकान्तानि तावन्त्युपतिष्ठन्ते ततो द्वितीयं सङ्ख्येयभागाधिकं संयमस्थानम्, अनेन क्रमेण द्वितीयादीन्यपि 'तानि' सङ्ख्ये - यभागाधिकानि संयमस्थानानि 'पूर्वारिन्ततानि' मूलादारभ्य यावन्ति प्राग् व्यतिक्रान्तानि स्थानानि तैरन्तरितानि - व्यव हितानि कण्डकमात्राणि भवन्ति । एवं सङ्ख्यासङ्ख्यानन्तगुणैर्वृद्धान्यपि स्थानानि वक्तव्यानि, तथाहि — सङ्ख्ये य भागाधिककण्डकसमाप्तौ उक्तक्रमेण भूयोऽपि सङ्ख्येयभागाधिक संयमस्थानप्रसङ्गे सङ्ख्येयगुणाधिकमेकं संयमस्थानं वक्तव्यं, ततः
Jain Education International
For Private & Personal Use Only.
गुरुतत्त्वविनिश्चयः
ल्लासः
॥ ३८ ॥
www.jainelibrary.org