SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ त्तियुतः प्रथमो से गिद्धधसे ॥ १२ ॥” इत्यादि ॥३३॥ अत्र स्थाने स्थाने संयमश्रेणी निबद्धेति तामेव स्मृतामनुपेक्षणीयां च निरूपयति- गुरुतत्त्व विनिश्चयः इत्थं संजमसेढिं, पसंगसंगइसमागयं भणिमो । अपरिमियठाणकंडगछट्ठाणगरासिणिप्फणं ॥३४॥ लासः ___ 'इत्थं'ति । 'अत्र' अस्मिन्नधिकारे प्रसङ्गसङ्गतिसमागतां संयमश्रेणी वयं भणामः, किम्भूताम् ? अपरिमितानाम्-असङ्ख्यातानां स्थानानां कण्डकानां षट्स्थानकानां च राशिभिनिष्पन्नाम् ॥ ३४ ॥ एतमेव निर्देशं सविशेष पिण्डनियुक्ति- संयमश्रेणि भाष्यगाथाभ्यामाह निरूपणा तत्थाणंता उ चरित्तपजवा हुंति संजमट्ठाणं । संखाईआणि हु ताणि कंडगं होइ णायत्वं ॥ ३५॥ | 'तत्थ' इत्यादि । 'तत्र' तेषु संयमस्थानादिषु वक्तव्येषु अनन्ताश्चारित्रपर्याया भवन्ति संयमस्थानं, प्रथममिति शेषः। सर्वजघन्येऽपि हि संयमस्थाने केवलिप्रज्ञाछेदकेन च्छिद्यमाना निर्विभागाभागाः सर्वोत्कृष्टदेशविरतिविशुद्धिस्थानगतनिविभागभागेभ्यः सर्वजीवानन्तरूपेण गुणकारेणानन्तगुणिता भवन्ति, तथाहि-असत्कल्पनया सर्वोत्कृष्टस्य देशविरतिविशुद्धिस्थानस्य निर्विभागा भागा दश सहस्राणि १००००, सर्वजीवानन्तप्रमाणकश्च राशिः शतं, ततस्तेन शतसङ्ख्येन सर्वजीवानन्तकप्रमाणेन राशिना दशसहस्रसङ्ख्याः सर्वोत्कृष्टदेशविरतिविशुद्धिस्थानगता निर्विभागा भागा गुण्यन्ते जा HD॥३७॥ तानि दश लक्षाणि, एतावन्तः किल सर्वजघन्यस्यापि सर्वविरतिविशुद्धिस्थानस्य निर्विभागा भागा भवन्तीति; परमार्थतस्तु सर्वाकाशप्रदेशेभ्योऽनन्तगुणिता एते, तदुक्तं कल्पभाष्ये-"ते कित्तिआ पएसा, सबागासस्स मग्गणा होइ । ते For Private Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy