SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ गुरुत. ७ Jain Education Int भग्नस्यापि मिथ्यात्वं भाज्यमत एव निष्क्रमणेऽपि विशेष विधिपरिसङ्ख्योपपद्यत इत्याह इत्तो महाणिसीहे, भग्गस्स वि णंदिसेणणाएणं । सम्मत्तरक्खण, णिर्द्धधसयाणिसेहविही ॥ ३३ ॥ 'इत्तो 'ति । अत एव महानिशीथे भग्नस्यापि 'नन्दिषेणज्ञातेन' नन्दिषेणदृष्टान्तप्रसङ्गेन सम्यक्त्वरक्षणार्थं निद्धन्धसतानिषेधविधिः श्रूयते, तथा च तत एव तस्य सम्यक्त्वसिद्धिः, तत्फलेनैव तस्य फलवत्त्वादिति सिद्धम्, तद्भम्यश्चायम् - " भयवं ! जो रत्तिदिअहं, सिद्धतं पढइ सुणे । वक्खाणे चिंतए सययं, सो किं अणायारमायरे ? ॥ १ ॥ सिद्धतगयमेगं पि, अक्खरं जो वियाणइ । सो गोयम ! मरणंते वि, अणायारं न समायरे ॥ २ ॥ भयवं ! ता कीस दसपुवी, दिसेणमहायसे । पञ्चज्जं चिच्चा गणिकाए, गेहं पविट्टो पसुबइ १ ॥ ३ ॥ गोयम ! तस्स पविद्धं मे, भोगहलं खलिअकारणं । भवभयभीओ तहा वि दुअं, सो पद्मजमुवागओ ॥ ४ ॥ पायालं अवि उमुहं, सग्गं होज्जा अहोमुहं । ण उणा केवलि - | पन्नत्तं वयणं अन्ना भवे ॥ ५ ॥ अन्नं च सो बहूवाए, सुअणिबद्धे विआरिडं गुरुणो । पामूले मुत्तणं, लिंगं निविसओ गओ ॥ ६ ॥ तमेव वयणं सरमाणो, दंतभग्गो सकम्मुणा । भोगहलं कम्मं वेदेइ, वज्रपुट्टणिकाइअं ॥ ७ ॥ भयवं ! ते रिसोवाए, सुअणिबद्धे विआरिए । जेणुज्झिअ सामन्नं, अज्ज वि पाणे धरेइ सो १ ॥ ८ ॥ एते ते गोयमोवाए, केवलीहिं पवेइए । जहा विसयपराभूओ, सरेज्जा सुत्तमिमं मुणी ॥ ९ ॥ तंजहा - " तवमट्टगुणं घोरं, आढविज्जा सुदुक्करं । जहा विसए उ दिजंति, पडणासणविसं पि वा ॥ १० ॥ कार्य बंधिऊण मरिअ, नो चरितं विराहए । अह एयाइं न सक्किज्जा, तो गुरूणं लिंगं समप्पिया ॥ ११ ॥ विदेसे जत्थ नागच्छे, पउती तत्थ गंतूणं । अगुडबाई पालिजा, णो णं भविअर For Private & Personal Use Only) ary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy