SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ स्वपिज्ञ: त्तियुतः प्रथमो. वेन शीला CAMSHERECENERSEEN सीलंगाण वि एवं, विगलत्तं णस्थि विरइभावेणं । इहरा कयाइ हुज्ज वि, भणियं जं पुबसूरीहिं॥२८॥ I गुरुतत्त्व विनिश्चयः __'सीलंगाण वित्ति । शीलाङ्गानामपि एवं' विरतिभावेन नास्ति 'वैकल्यम्' एकाद्यगायोगलक्षणमितीष्यते, विरतिस्थान ल्लासः सत्त्वे फलतः सर्वाङ्गानां सत्त्वात् । इतरथा' बाह्यप्रवृत्त्यपेक्षायां भवेदपि कदाचिदेकाद्यङ्गधैकल्यम्, तथात्वे दोषाभावात आन्तरभावेषु तु क्वचिदयंशवैकल्येऽविरतिप्रसङ्गात्। यद्भणितं 'पूर्वसूरिभिः' श्रीहरिभद्राचार्यैः ॥ २८ ॥ एयं च एत्थ रूवं,विरईभावं पडुच्च दट्ठव्वं । ण उ बझं पि पवित्ति,जं सा भावं विणा वि भवे ॥२९॥ विरतिभा__'एयं च'त्ति । एतच्च शीलाङ्गानामन्योन्यव्याप्त्या 'रूपम्' अखण्डस्वाभाव्यं विरतिभावं प्रतीत्य द्रष्टव्यं न तु बाह्या 18ङ्गानामविमपि प्रवृत्तिमाश्रित्य, 'यद्' यस्मात् 'सा' बाह्या प्रवृत्तिर्भावं विनापि भवेत् , पुष्टालम्बनशुद्धस्य सर्वत्रानभिष्वङ्गस्य गुरुल-17 घुभावविदः किञ्चिद्वाह्याङ्गविकलस्य विरतिभावावाधादुत्सूत्ररतस्य च बाह्याङ्गसामग्येऽपि तदभावादिति भावः ॥ २९॥ हायदप्युक्तमेकस्याप्यङ्गस्य वैकल्ये चारित्रोच्छेदादेव महानिशीथे साधूनामकायादिसेवने मिथ्यात्वाभिधानमिति तदपि न । पूर्वपक्षेचोयुक्तं तदभिधानस्यान्यार्थत्वादित्याह दकोक्तं महा दानिशीथप्राअचंतणिसेहत्थं, आउक्कायाइसेवणे भणिमिच्छत्तं णिच्छयओ, तं पुण अण्णस्स भंगे वि॥१३॥ माण्यं दूष_ 'अच्चंत'त्ति । यद्यपि ग्रन्थान्तरेऽष्कायतेजस्काययोः कल्पिका प्रतिसेवनोच्यते, मैथुनस्य तु रागद्वे परहितप्रवृत्त्यभावे- यति । नात्यन्तनिषेध एव, तथाऽप्यप्कायादिप्रतिसेवात्रयस्यैव तत्त्वतो गृहवासत्वादुज्झितगृहवासानामुत्सर्गरुचीनां मुनीनां ॥ ३५ ॥ Jain Education For Private Personal Use Only inelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy