________________
स्वपिज्ञ: त्तियुतः प्रथमो.
वेन शीला
CAMSHERECENERSEEN
सीलंगाण वि एवं, विगलत्तं णस्थि विरइभावेणं । इहरा कयाइ हुज्ज वि, भणियं जं पुबसूरीहिं॥२८॥ I गुरुतत्त्व
विनिश्चयः __'सीलंगाण वित्ति । शीलाङ्गानामपि एवं' विरतिभावेन नास्ति 'वैकल्यम्' एकाद्यगायोगलक्षणमितीष्यते, विरतिस्थान
ल्लासः सत्त्वे फलतः सर्वाङ्गानां सत्त्वात् । इतरथा' बाह्यप्रवृत्त्यपेक्षायां भवेदपि कदाचिदेकाद्यङ्गधैकल्यम्, तथात्वे दोषाभावात आन्तरभावेषु तु क्वचिदयंशवैकल्येऽविरतिप्रसङ्गात्। यद्भणितं 'पूर्वसूरिभिः' श्रीहरिभद्राचार्यैः ॥ २८ ॥ एयं च एत्थ रूवं,विरईभावं पडुच्च दट्ठव्वं । ण उ बझं पि पवित्ति,जं सा भावं विणा वि भवे ॥२९॥ विरतिभा__'एयं च'त्ति । एतच्च शीलाङ्गानामन्योन्यव्याप्त्या 'रूपम्' अखण्डस्वाभाव्यं विरतिभावं प्रतीत्य द्रष्टव्यं न तु बाह्या
18ङ्गानामविमपि प्रवृत्तिमाश्रित्य, 'यद्' यस्मात् 'सा' बाह्या प्रवृत्तिर्भावं विनापि भवेत् , पुष्टालम्बनशुद्धस्य सर्वत्रानभिष्वङ्गस्य गुरुल-17
घुभावविदः किञ्चिद्वाह्याङ्गविकलस्य विरतिभावावाधादुत्सूत्ररतस्य च बाह्याङ्गसामग्येऽपि तदभावादिति भावः ॥ २९॥ हायदप्युक्तमेकस्याप्यङ्गस्य वैकल्ये चारित्रोच्छेदादेव महानिशीथे साधूनामकायादिसेवने मिथ्यात्वाभिधानमिति तदपि न । पूर्वपक्षेचोयुक्तं तदभिधानस्यान्यार्थत्वादित्याह
दकोक्तं महा
दानिशीथप्राअचंतणिसेहत्थं, आउक्कायाइसेवणे भणिमिच्छत्तं णिच्छयओ, तं पुण अण्णस्स भंगे वि॥१३॥
माण्यं दूष_ 'अच्चंत'त्ति । यद्यपि ग्रन्थान्तरेऽष्कायतेजस्काययोः कल्पिका प्रतिसेवनोच्यते, मैथुनस्य तु रागद्वे परहितप्रवृत्त्यभावे- यति । नात्यन्तनिषेध एव, तथाऽप्यप्कायादिप्रतिसेवात्रयस्यैव तत्त्वतो गृहवासत्वादुज्झितगृहवासानामुत्सर्गरुचीनां मुनीनां ॥ ३५ ॥
Jain Education
For Private
Personal Use Only
inelibrary.org