SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः प्रथमो सत्येकसामाचारीकत्वस्यैव वन्द्यतायां तन्त्रत्वात् ; इत्थं च नास्ति दोषः श्रेणिस्थानेऽपि 'यत्' यस्माद्भजना, एकगच्छव्य-10 गुरुतत्त्ववहारवतां वन्दनप्रवृत्तेरापन्नपरिहारिकादीनां च तदप्रवृत्तेः। केवलं वन्दनादिव्यवहारानवतारिणां शुद्धचारित्रिणां चा विनिश्चयः ल्लास: रित्रं विषयविशेषपक्षपातद्वारापि फलजनकम् , पार्श्वस्थादीनां त्वतिजघन्यसंयमस्थानवर्त्तिनां सदपि तदनिष्टानुबन्धितया न तथा। अत एवोक्तं पापश्रमणीयाध्ययने-"एयारिसे पञ्चकुसीलसंवुडे, रूवंधरे मुणिपवराण हिटिमे । इहंसि लोए विसमिव गरहिए, ण से इहं व परत्थ लोए ॥१॥" इत्यत्रातिजघन्यसंयमस्थानवतित्वेन निकृष्टानां पञ्चानामेषां भ्रष्टप्रतिज्ञत्वेन विषवद्गर्हितत्वमुक्तम् । केवलं दुर्लभभावे काले स्वरूपतो भावप्रशंसार्थ भावकारणावलम्बनेन तेषामपि निःशूकपावन्द्यत्वमुक्तमिति युक्तमुत्पश्यामः ॥ २३ ॥ फलितमाह मावस्थस्य चरपासत्थस्सण चरणं,तम्हा णिद्धंधसस्स लुद्धस्स । गुरुणिस्सियस्स इपिंह,चरणं पुण असढभावस्स ॥२४ भाव - | 'पासत्थस्स'त्ति । तस्मात् 'निद्धन्धसस्य' निःशूकस्य 'लुब्धस्य' लोभाभिभूतस्य पार्श्वस्थस्य 'न' नैव 'चरणं' चारित्रम्। शठस्य च त'अशठभावस्य पुनः' देशपार्श्वस्थलक्षणवतोऽपि 'गुरुनिश्रितस्य' गीतार्थपरतन्त्रस्य इदानीमपि चारित्रम्, अशठभावेन यथा- सद्भाव इति शक्त्याचरणस्यैव तल्लक्षणत्वात्। तथा चाज्ञाभङ्गराज्येऽप्यशठभावसाम्राज्यान्नेदानीं चारित्रप्रतिबन्ध इति स्थितम् ॥२४॥ फलितप्रकनन्विदानीन्तनानां साधूनां तावद्वक्रजडत्वं श्रूयते, तथा चाशठभावोऽपि दुरापास्तो वक्रत्वलक्षणया माययाऽज्ञानल टनम् । क्षणेन जाज्येन च तदनुपपत्तेरित्यत आह ॥३४॥ गीयत्थपारतंता, वकजडत्ते वि दढपइन्नाए । एयस्स णत्थि हाणी, पुवायरिएहिं जं भणियं ॥२५॥ 2-36 Main Education international For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy