________________
-
खोपज्ञ- कुणइ वयंधणहेउं,धणस्स धणिओ उ आगमंणाउं। इय संजमस्स विवओ,तस्सेवठ्ठा ण दोसाय ॥१९॥|| गुरुतत्त्वत्तियुतः प्रथमो
। 'कुणइत्ति । यथा धनिको वाणिज्यं कुर्वन् 'आगम' लाभं ज्ञात्वा 'धनहेतोः' द्रव्योपार्जनार्थ शुल्ककर्मकरवृत्तिभाट- विनिश्चयः
कप्रदानेन धनस्य व्ययं करोति । एवं पुलाकादेर्मूलगुणप्रतिसेवनं कुर्वाणस्य यः कोऽपि संयमस्य व्ययः सः 'तस्यैव' संय-181 लासः समस्यार्थाय विधीयमानो न दोषाय संजायते, ततः पुष्टालम्बनसहितो मूलगुणप्रतिसेव्यपि शुद्ध इति स्थितम् ॥ १९॥ है अथापुष्टालम्बनो निरालम्बनो वा प्रतिसेवते ततः संसारोपनिपातमासादयति, तथा चात्र दृष्टान्तमाह
तुच्छमवलंबमाणो, पडइ णिरालंबणो य दुग्गम्मि। सालंबणिरालंबे, अह दिटुंतो णिसेवंते ॥१२०॥ निष्कारणे | 'तुच्छं' इति । इहालम्बनं द्रव्यभावभेदाविधा । तत्र गर्नादौ पतद्भिर्यद्रव्यमालम्ब्यते तद्रव्यालम्बनं, तच्च द्विधा
तुच्छकारणे
वा प्रतिसेवपुष्टमपुष्टं च, अपुष्टं दुर्बलं कुशवल्कलादि, पुष्टं वलिष्ठं तथाविधकठोरवल्यादि। एवं भावालम्बनमपि पुष्टापुष्टभेदाविधा,131 पुष्टं तीर्थाव्यवच्छित्तिग्रन्थाध्ययनादि, अपुष्टं शठतया स्वमतिमात्रोनेक्षितमालम्बनम् । ततश्च द्रव्यालम्बनं 'तुच्छम्' अपु-तसाराटनम ।
टमवलम्बमानो निरालम्बनो वा यथा 'दुर्गे' गादौ पतति, यस्तु पुष्टमवलम्बते स सुखेनैवात्मानं गादौ पतन्तं उधारयति; एवं साधोरपि मूलगुणाद्यपराधान्निषेवमाणस्य सालम्बननिरालम्बनविषयोऽथायं दृष्टान्तो मन्तव्यः। किमुक्त भवति? यो निरालम्बनोऽपुष्टालम्बनो वा प्रतिसेवते स आत्मानं संसारगतोयां पतन्तं न संधारयितुं शक्नोति । यस्तु
x ॥३३॥ पुष्टालम्बनः स तदवष्टम्भादेव संसारगर्ती सुखेनैवातिलवयति । यत एवमतः पुष्टालम्बनवर्जितः कृतिकर्मणि वर्जनीय
SURAUHASHASHG
उ००६पाIVIमानस्य स
-
JainEducatdai
For Private
Personal use only