SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्व. विनिश्चयः लासः स्वोपज्ञवृ15ननुतापी' हा दुष्ठु कृतमित्यादि पश्चात्तापं यो न करोति निःशङ्को निर्दयश्च प्रवर्तत इत्यर्थः, एवंविध उत्तरगुणप्रतिसेवी त्तियुतः यश्च आलम्बनेन-ज्ञानदर्शनचारित्ररूपविशुद्ध कारणेन वर्जितः कारणमन्तरेण प्रतिसेवत इत्यर्थः, सः 'वर्व्यः' वर्जनीयः प्रथमो कृतिकर्मकरणे ॥ १३ ॥ शिष्यः प्राह-नन्वेवमादापन्नम्-आलम्बनसहित उत्तरगुणप्रतिसेव्यपि वन्दनीयः ?, सूरिराह- ॥३२॥ न केवलमुत्तरगुणप्रतिसेवी मूलगुणप्रतिसेव्यप्यालम्बनसहितः पूज्यः । कथम्? इति चेदुच्यते हिट्ठाणठियो वी,पावयणिगणठ्ठयाउ अधरे उ।कडजोगि जं निसेवइ, आदिणियंटु व सो पुज्जो ॥१४॥ 'हित्ति । अधस्तनेषु-जघन्यसंयमस्थानेषु स्थितोऽपि मूलगुणप्रतिसेव्यपीति भावः, 'कृतयोगी' गीतार्थः प्रावचनि- कस्य-आचार्यस्य गणस्य च-गच्छस्यानुग्रहार्थ-'अधरे' आत्यन्तिके कारणे समुपस्थिते यन्निषेवते तत्रासौ संयमश्रेण्यामेव वर्त्तत इति कृत्वा पूज्यः, क इव? इत्याह-'आदिनिग्रन्थ इव' पुलाक इव, तस्य ह्येतादृशी लब्धिर्यया चक्रवर्तिस्कन्धावारमप्यभिवादनादौ कुलादिकार्ये मृद्गीयाद्वा विनाशयेद्वा न च प्रायश्चित्तमाप्नुयात् ॥ १४ ॥ तथा चाहकुणमाणो वि य कडणं,कयकरण व दोसमन्भेइ । अप्पेण बहुं इच्छइ,विसुद्ध आलंबणो समणो॥१५॥ | 'कुणमाणो वि यत्ति । 'कडणं' कटकमदं कुर्वाणोऽपि 'कृतकरणः' पुलाको नैव स्वल्पमपि दोषं 'अभ्येति' प्राप्नोति । कुतः? इत्याह-यतोऽसौ श्रमणो विशुद्धालम्बनः सन्नल्पेन संयमव्ययेन बहुसंयमलाभमिच्छति ॥ १५॥ अमुमेवार्थ समर्थयन्नाह कारणे मूल. गुणप्रतिसेव्यपि पूज्य इति प्रकटनम् । ३२॥ Jain EU For Private & Personal use only nelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy