SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः प्रथमा S वच्छेदः-परिणामस्यानुपरमस्ततः 'भ्रश्येत्' चारित्रासरिभ्रंशमाप्नुयात् ॥११०॥ अत्रैवार्थे दृष्टान्तमाह गुरुतत्त्व अंतो भयणा बाहिं, तु णिग्गए तत्थ मरुगदिटुंतो । संकरसरिसवसगडे, मंडववत्थेण दिलुतो ॥१॥ विनिश्चयः लासः 'अंतो'त्ति । इह सम्बन्धानुलोम्यतः प्रथममुत्तरार्द्ध व्याख्यायते-सङ्करः-तृणादिकचवरस्तदृष्टान्तो यथा-आरामो | सारणीए पाइजइ । तीए वहंतीए एगं तणं सयं लग्गं तं न अवणीयं । अन्नं लग्गं तं पि न अवणीयं । एवं बहुहिं लग्गंतेहिं । तत्थ तेण आश्रयेण चिखल्लधूलीए संचओ जाओ। तेण संचएण तं पाणियं रुद्धं अन्नओ गंतुं पयदृ। ताहे सो आरामो दृष्टान्तानि. सुक्को । एवमभिक्खणमभिक्खणं उत्तरगुणपडिसेवाए अवराहसंचओ भवइ, तेण संजमजलं पवहमाणं निरुज्झइ, तओ चारित्तारामो सुक्कइ ॥ सर्षपशकटमण्डपदृष्टान्तो यथा-शकटे मण्डपे वा क्वाप्येकः सर्वपः प्रक्षिप्तः स तत्र मातः अन्यः प्रक्षिप्तः सोऽपि मातः, एवं प्रक्षिप्यमाणैः प्रक्षिप्यमाणैः सर्पपैर्भविष्यति स सर्षपो यस्तं शकटं मण्डपं वा भवति । एवं चारित्रेऽप्यशुद्धाहारग्रहणादिरेकोऽपराधः प्रक्षिप्तः स तत्रावस्थितिं कृतवान् , द्वितीयः प्रक्षिप्तः सोऽप्यवस्थितः, एवमपरापरैरुत्तरगुणापराधैः प्रक्षिप्यमाणैर्भविष्यति स उत्तरगुणापराधो येन चारित्रं सर्वथा भङ्गमुपगच्छति ॥ वस्त्रदृष्टान्तो यथा-वस्त्रे क्वचिदेकस्तैलबिन्दुः कथमपि लग्नः स न शोधितस्तदाश्रयेण रेणुपुद्गला अप्यवतस्थिरे, एवमन्यत्राप्यवकाशे तैलबिन्दुलेग्नः सोऽपि न शोधितः, एवमन्यान्यस्तैलबिन्दुभिर्लगद्भिरप्यशोध्यमानैः सर्वमपि तद्वस्त्रं मलिनीभूतम् । एवं चारित्रवस्त्रमप्यपरापरैरुत्तरगुणापराधैरुपलिप्यमानमचिरादेव मलिनीभवतीति । तदेवमुत्तरगुणप्रतिसेवी कालेन चारित्रात्सरिभ्रश्यतीति स्थितम् । अथ कृतिकर्मविषयं विशेषमाह-'अन्तः' संयमश्रेणेमध्ये कृतिकर्मकरणे 'भजना'अवम UALCASSE For Private & Personal Use Only Mainelibrary.org.
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy