SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ RECONDSAURUGROCEROCCORDCORNER निवसरिसो आयरिओ, लिंग मुद्दा उ सकरा चरणं। पुरिसा य हुंति साहू, चरित्तदोसा मुइंगाओ॥॥ कूटदृष्टान्त8 'निवसरिसोत्ति गतार्था । नवरं 'मुइंगाः' कीटिकाः । यथा तस्य प्रमत्तपुरुषस्य मुद्रासद्भावेऽप्यधाप्रविशन्तीभिःस्य दार्टान्तिकीटिकाभिर्घटं विभज्य शर्करा विनाशिता, एवं साधोरपि प्रमादिनो रजोहरणमुद्रासद्भावेऽप्यपराधपदैरात्मनि जर्जरिते के योजना। शर्करातुल्यं चारित्रं कालेन वा सद्यो वा विनाशमाविशति ॥ ८॥ तत्र कालेन यथा विनश्यति तथा दर्शयतिएसणदोसे सीयइ, अणाणुतावी ण चेव वियडेइ।णेव य करेइ सोहिं, ण य विरमइ कालओ भस्से ॥९॥ __ 'एसण'त्ति । एषणादोषेषु 'सीदति' तद्दोषदुष्टं भक्तपानं गृह्णातीत्यर्थः, एवं कुर्वन्नपि पश्चात्तापं करिष्यतीत्यत आहहा अननुतापी' पुरःकर्मादिदोषदुष्टाहारग्रहणादनु-पश्चात्तप्तुं-हा दुष्ठ कृतं मयेत्यादिमानसिकतापं धत् शीलमस्येत्यनुतापी न तथा अननुतापी, कथमेतदू ज्ञायते? इत्याह-'न चैव विकटयति' गुरूणां पुरतः स्वदोपं न प्रकाशयति, विकटयति वा परं तस्य 'शोधिं' प्रायश्चित्तं गुरुप्रदत्तं नैव करोति, 'न च' नैवाशुद्धाहारग्रहणाद्विरमति, एवं कुर्वन् 'कालतः' किय-1 तापि कालेन चारित्रापरिभ्रश्येत् ॥ १॥ यस्तु मूलगुणान् विराधयति स सद्यः परिभ्रश्यति, अमुमेवार्थ सविशेषमाह पाय सावशेषमाह- मूलगुणविमूलगुण उत्तरगुणे, मूलगुणेहिं तु पागडो होइ । उत्तरगुणपडिसेवी, संचयतोऽछेयओ भस्से ॥ ११०॥RI राधनाया 'मूलगुणत्ति । इह प्रतिसेवको द्विधा-मूलगुणप्रतिसेवक उत्तरगुणप्रतिसेवकश्च । तत्र मूलगुणप्रतिसेवनायां वर्तमानः सद्यस्कचा रिभ्रंशप्रकप्रकट एव प्रतीयते यथा चारित्रापरिभ्रश्यति । उत्तरगुणप्रतिसेवी तु 'सञ्चयेन' बह्वपराधमीलनेन योऽशुद्धग्रहणादेरव्य टनम् । गुस्त. HainEducer For Private Personal use only elorery.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy