SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ * त्तियुतः ल्लास: स्वोपज्ञवृ.14 पुरिसाण समप्पिा भणिआ य जहा सारक्खह जया मग्गिजइ तया दिजह" ॥ ५॥ ततः किमभूत् ? इत्याह- गुरुतत्त्वतदाउं अहे उ खारं, सवत्तो कंटिआहिं वेढित्ता । सकवाडमणाबाधे, पालेइ तिसंझमिक्खंतो ॥६॥ विनिश्चयः प्रथमो. | 'दा'ति । तयोरेकः पुरुषस्तं राज्ञा समर्पित घटं गृहीत्वा तस्याधः क्षारं दत्त्वा यथा कीटिका नागच्छेयुरिति भावः, ततः सर्वतः कण्टिकाभिस्तं वेष्टयित्वा सकपाटे-कपाटपिधानयुक्तेऽनावाधे प्रदेशे स्थापयित्वा त्रिसन्ध्यमीक्षमाणः सम्यक् । पालयति ॥ ६॥ द्वितीयः पुनः किं कृतवान् ? इत्याहमुदं अविदवंती-हिँ कीडिआहिं सचालणी चेव । जजरिओ कालेणं, पमायकुडए निवे दंडो॥७॥ | 'मुद्दति । द्वितीयः पुरुषस्तं घट कीटिकानगरस्यादूरे स्थापयित्वा मध्ये मध्ये नावलोकते, ततः शर्करागन्धाघ्राणतः | समायाताभिः कीटिकाभिमुद्रामविद्रवन्तीभिः स घटोऽधस्तात्कालेन जर्जरीकृतः शर्करा सर्वापि भक्षिता । अन्यदा राज्ञा तौ पुरुषौ घटं याचितौ, ततो द्वाभ्यामप्यानीय दर्शितयोर्घटयोः 'पमायकुडए'त्ति येन कुटरक्षणाप्रमादः कृतस्तस्य नृपेण दण्डः कृतः। उपलक्षणमिदं तेन यस्तं सम्यक् पालितवान् तस्य विपुला पूजा विदधे । एष दृष्टान्तः, अयमर्थोपनयःराजस्थानीया गुरवः, पुरुषस्थानीयाः साधवः, शर्करास्थानीयं चारित्रं, घटस्थानीय आत्मा, मुद्रास्थानीयं रजोहरणं, कीटिकास्थानीयान्यपराधपदानि, दण्डस्थानीया दुर्गतिप्राप्तिः, पूजास्थानीया स्वर्गादिसुखपरम्पराप्राप्तिः ॥७॥ एतमेवोपनयं लेशत. आह 5555 ॥३०॥ Jain Education internation For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy