________________
*
त्तियुतः
ल्लास:
स्वोपज्ञवृ.14 पुरिसाण समप्पिा भणिआ य जहा सारक्खह जया मग्गिजइ तया दिजह" ॥ ५॥ ततः किमभूत् ? इत्याह- गुरुतत्त्वतदाउं अहे उ खारं, सवत्तो कंटिआहिं वेढित्ता । सकवाडमणाबाधे, पालेइ तिसंझमिक्खंतो ॥६॥
विनिश्चयः प्रथमो.
| 'दा'ति । तयोरेकः पुरुषस्तं राज्ञा समर्पित घटं गृहीत्वा तस्याधः क्षारं दत्त्वा यथा कीटिका नागच्छेयुरिति भावः, ततः सर्वतः कण्टिकाभिस्तं वेष्टयित्वा सकपाटे-कपाटपिधानयुक्तेऽनावाधे प्रदेशे स्थापयित्वा त्रिसन्ध्यमीक्षमाणः सम्यक् । पालयति ॥ ६॥ द्वितीयः पुनः किं कृतवान् ? इत्याहमुदं अविदवंती-हिँ कीडिआहिं सचालणी चेव । जजरिओ कालेणं, पमायकुडए निवे दंडो॥७॥ | 'मुद्दति । द्वितीयः पुरुषस्तं घट कीटिकानगरस्यादूरे स्थापयित्वा मध्ये मध्ये नावलोकते, ततः शर्करागन्धाघ्राणतः | समायाताभिः कीटिकाभिमुद्रामविद्रवन्तीभिः स घटोऽधस्तात्कालेन जर्जरीकृतः शर्करा सर्वापि भक्षिता । अन्यदा राज्ञा तौ पुरुषौ घटं याचितौ, ततो द्वाभ्यामप्यानीय दर्शितयोर्घटयोः 'पमायकुडए'त्ति येन कुटरक्षणाप्रमादः कृतस्तस्य नृपेण दण्डः कृतः। उपलक्षणमिदं तेन यस्तं सम्यक् पालितवान् तस्य विपुला पूजा विदधे । एष दृष्टान्तः, अयमर्थोपनयःराजस्थानीया गुरवः, पुरुषस्थानीयाः साधवः, शर्करास्थानीयं चारित्रं, घटस्थानीय आत्मा, मुद्रास्थानीयं रजोहरणं, कीटिकास्थानीयान्यपराधपदानि, दण्डस्थानीया दुर्गतिप्राप्तिः, पूजास्थानीया स्वर्गादिसुखपरम्पराप्राप्तिः ॥७॥ एतमेवोपनयं लेशत. आह
5555
॥३०॥
Jain Education internation
For Private
Personal Use Only