SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पज्ञवृ. तयुतः प्रथमो. २९॥ अस्थिय से सावसेसं, जइ नत्थि मूलमत्थि तवछेया।थोवंजइ आवन्नो, पडितप्पइ साहुणो सुद्धो॥२॥ गुरुतत्त्व विनिश्चयः | 'अस्थि यत्ति । पूर्वमिदं भावनीयम्-'से' तस्यालोचनार्थमभ्युद्यतस्य सावशेष चारित्रमस्ति चशब्दाकिं वा नास्ति? 2 लासः. यदि नास्ति ततो मूलं दातव्यम् । मूलं नाम सर्वपर्यायच्छेदः । अथास्ति ततस्तस्मै तपो वा दीयतां छेदो वा । तत्र यदि 'स्तोकमापन्नः' भवति रात्रिन्दिवपञ्चकादारभ्य भिन्नमासं यावत्प्राप्तो भवति साधूनां च स प्रतितर्पितस्ततस्तस्मादेव शुद्ध है इति प्रसादेन मुच्यते । मासाद्यापत्तौ त्वन्तिमपदहासः क्रियते, द्वित्रिमासाद्यापत्तावेकद्व्यादिमासानामेव दानात् । न चैवं रागद्वेषप्रसङ्गः, यथा एके दुर्गन्धितिला निम्बपुष्पैर्वासिता अपरे च स्वाभाविकाः, तत्राद्यानां दुरभिगन्धो बहुविधेनो-18| पक्रमेणापनेतुं शक्यते, अन्त्यानां च स्तोकेन; यथा वा सर्वभोजी रोगी कर्कशया क्रियया शुद्धिमासादयति, असर्वभोजी च स्तोकया; यथा वा वातेन प्रतिदिवसं विधूतः पटो मलिनीभूतः स्तोकेनोपक्रमेण शुध्यति, इतरस्तु बहुना, तथा ये स्वरूपतः पार्श्वस्था अपरं च साधुसमाचारप्रद्वेषतो ग्लानादिप्रयोजनेषु साधूनामप्रतर्पिणोऽवर्णभाषिणश्च ते महता प्रायश्चित्तेन शुद्धिमासादयन्ति, ये तु पार्श्वस्था अपि कर्मलघुतया साधुसमाचारानुरागतः साधून ग्लानादिप्रयोजनेषु प्रतितर्पयन्ति श्लाघाकारिणश्च ते स्तोकापराधिन एव शुध्यन्तीत्युक्तक्रमेण प्रायश्चित्तदाने रागद्वेषगन्धस्याप्यभावात् । इत्थं ॥२९॥ च तपश्छेददानाधिकारित्वेन पार्श्वस्थेऽपि चारित्रसम्भव इति सिद्धम् ॥२॥ भणिअं च कप्पभासे, पासत्थाईण सेढिबज्झत्तं । किइकम्मस्सऽहिगारे, एयं खलु दुद्धरविरोहं ॥३॥ है। For Private Personal use only wasnainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy