________________
प्रेरकः
'अग्गग्घातो'त्ति । यथा तालमत्याग्रे-मस्तकशूच्या घातो मूलं हन्ति, मूलघातोऽपि चाग्रं हन्ति, एवं मूलगुणानां विनाश उत्तरगुणानपि नाशयति, उत्तरगुणानामपि विनाशो मूलगुणानिति द्वयेऽप्येते प्रतिक्रुष्टाः। प्रेरकः प्राह-तस्मात् खलु मूलगुणा न सन्ति उत्तरगुणाश्च न सन्ति, न ह्यस्ति स संयतो यो मूलोत्तरगुणानामन्यतमं न प्रतिसेवते, अन्यतमप्रतिसेवने चोभयाभावः, तदभावे च सामायिकादिसंयमाभावः, तदभावे बकुशादिनिर्ग्रन्धाभावः, ततश्चाचारित्रं तीर्थ प्राप्तमिति ॥९० ॥ सूरिराहचोअग! छकायाणं, तु संजमो जा ऽणुधावए ताव । मूलगुण उत्तरगुणा, दोषिण वि अणुधावए ताव॥
मूलगुण... | 'चोयग'त्ति । हे चोदक! यावत् पड़जीवनिकायेषु संयमः ‘अनुधावति' प्रतिबन्धेन वर्त्तते तावन्मूलगुणा उत्तरगु
'उत्तरगुण
संयम-बकुणाश्च द्वयेऽप्येतेऽनुधावन्ति ॥ ९१ ॥
शादिनिम्रइत्तरसामाइअछेयसंजमा तह दुवे णियंठा य । वउसपडिसेवगा ता, अणुसजंते य जा तित्थं ॥९२॥ न्य-चारि | 'इत्तर'त्ति । यावद्येऽप्येतेऽनुधावन्ति तावदित्वरसामायिकच्छेदोपस्थापनसंयमावनुधावतः, यावच्चैतौ तावद् निग्रं-13TH
वाभावं प्रेर
कोक्तं निषसन्थावनुधावतस्तद्यथा-बकुशः प्रतिसेवकश्च । यावन्मूलगुणप्रतिसेवना तावत्प्रतिसेवकः, यावदुत्तरगुणप्रतिसेवना तावद्द्र
धति सूरिः बकुशः, ततो यावत्तीर्थं तावदकुशाः प्रतिसेवकाश्चानुपञ्जन्तीति नाचारित्रं प्रसक्तं प्रवचनम् ॥ ९२ ॥ अथ मूलगुणप्रतिसेदबनायामुत्तरगुणप्रतिसेवनायां वा चारित्रभ्रंशेऽस्ति कश्चिद्विशेष उत नास्ति ?, अस्तीति बमः, कोऽसौ ? इत्याह
%A5%
COC
JainEducation international
For Private Personal Use Only