SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ | 'मूलइयारे'त्ति । एतत्'तपश्छेदमूलाई प्रायश्चित्तं यस्मात् 'मूलाातचारे' प्राण तिपाताधासेवने उत्तरैर्वा पिण्डविशुद्ध्यादि- गुरुतत्त्वत्तियुतः भिरतिचर्यमाणैर्भवति तस्मात् खलु मूलगुणानुत्तरगुणान् वा नातिक्रमेत् ॥ ८६ ॥ अत्र पर आह विनिश्चयः प्रथमो. ल्लासः मूलवयाइआरा, जयसुद्धा चरणभंसगा हंति । उत्तरगुणातियारा, जिणसासणि किं पडिक्कुटा ॥८॥ प्रेरकः ISI 'मूल'त्ति । मूलवतातिचारा यद्यशुद्धा इति कृत्वा चरणभ्रंशका भवन्ति तदा कि मुत्तरगुणातिचारा जिनशासने प्रति-IN क्रुष्टाः ? तेषां दोषाकारित्वान्मूलातिचाराणामेव चरणभ्रंशकत्वप्रतिपत्तेः ॥ ८७॥ उत्तरगुणातियारा, जयसुद्धा चरणभंसगा हुंति । मूलवयातियारा, जिणसासणि किं पडिकुट्ठा ॥८॥ I 'उत्तर'त्ति । यदि उत्तरगुणातिचारा अशुद्धा इति कृत्वा चरणभ्रंशका भवन्ति तदा मूलवतातिचाराः किमिति जिन- शासने प्रतिक्रुष्टाः? तेषां दोषाकारित्वादुत्तरातिचाराणामेव चरणभ्रंशकत्वप्रतिपत्तेः॥ ८८ ॥ सूरिराहमूलगुण उत्तरगुणा, जम्हा भंसंति चरणसेढीओ। तम्हा जिणेहिं दोणि वि, पडिसिद्धा सबसाहणं ॥13 प्रतिवचः। ___ 'मूल'त्ति । यस्मान्मूलगुणा उत्तरगुणा वा पृथक्पृथग् युगपद्वाऽतिचर्यमाणाश्चरणश्रेणीतो भ्रंशयन्ति साधून त-15 |स्मात् 'जिनैः' सर्वयेऽपि मूलगुणातिचारा उत्तरगुणातिचाराश्च प्रतिक्रुष्टाः ॥ ८९॥ एतेषां च प्रत्येकमन्यगुणघात-| द्वारा चरणभ्रंशकत्वमिति तत्र दृष्टान्तमाह ॥२५॥ अग्गग्घाओ मूलं, मूलग्घाओ अ अग्गयं हंति। तम्हा खलु मूलगुणा, ण संति ण य उत्तरगुणा य ॥१०॥ NUSRUSSE ROCESSACROCHAR Jain Matona For Private & Personal use only w wwjainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy