________________
ववहारणयाभिमयं, सेढिन्भंसं पडुच्च भंगं तु । खिप्पेयरकालकओ, भेओ मूलुत्तरगुणेसुं ॥ ८३ ॥
मूलगुण__'ववहार'त्ति । व्यवहारनयाभिमतं 'श्रेणिभ्रंश' मूलतः श्रेणिनिवृत्तिलक्षणं भङ्गं तु प्रतीत्य मूलोत्तरगुणेषु 'क्षिप्रेतरका-131
उत्तर-गुणलकृतः' विलम्बिताविलम्बितकालकृतो भेदोऽभ्युपगन्तव्यः॥ ८३॥ तमेवाह
विराधनायां मूलगुणाणइयारा, खिप्पं उत्तरगुणे णिहंतूणं । चरणं हणंति इयरे, कालेणं मूलगुणघाया ॥ ८४ ॥
चरणभङ्गे
कालविल'मूल'त्ति । मूलगुणातिचाराः 'क्षिप्रं' तत्कालमुत्तरगुणान्निहत्य चरणं नन्ति। 'इतरे' उत्तरगुणातिचाराः 'कालेन' विल-28
म्बाविलPम्बितेनानेहसा मूलगुणघाताचरणं नन्ति ॥ ८४ ॥ इत्यं च मूलगुणोत्तरगुणातिचारयोर्द्वयोरपि चारित्रघातकत्वादनिष्टो-13 म्बकृतभेद
पस्थितौ कालविलम्बस्याप्यविश्वसनीयत्वान्मोक्षार्थमभ्युद्यतेन द्वयोरपि शुद्धिः कर्तव्येत्याहतम्हा दोसु वि णियमा, भावविसुद्धेसु संजमो होइ। एवं च इमं णेयं, इमाहिँ ववहारगाहाहिं ॥५॥ कालविल'तम्ह'त्ति । तस्मात् 'द्वयोरपि' मूलोत्तरातिचारयोः 'नियमात्' निश्चयात् 'भावविशुद्धयोः' भावेनानुत्थितयो शित- म्बस्याविश्व
सनीयत्वा. योर्वा संयमो भवति, न त्वगवेषितप्रतीकारोऽयमवतिष्ठते, तथा च भावविशुद्ध्योभयसङ्घटनं कर्त्तव्यं न तु भङ्गमात्रभयादलसायितव्यमिति भावः । एतच्चैवं ज्ञेयमिमाभिर्व्यवहारगाथाभिः॥ ८५ ॥
र्थमुपदेशः. मूलइयारे चेयं, पच्छित्तं होइ उत्तरगुणे य । तम्हा खलु मूलगुणे, णइक्कमे उत्तरगुणे वा ॥ ८६ ॥
त्वम्.
सहयोःशुद्ध्य
गुरुत.५ Jain Education International
For Private & Personal Use Only