SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ववहारणयाभिमयं, सेढिन्भंसं पडुच्च भंगं तु । खिप्पेयरकालकओ, भेओ मूलुत्तरगुणेसुं ॥ ८३ ॥ मूलगुण__'ववहार'त्ति । व्यवहारनयाभिमतं 'श्रेणिभ्रंश' मूलतः श्रेणिनिवृत्तिलक्षणं भङ्गं तु प्रतीत्य मूलोत्तरगुणेषु 'क्षिप्रेतरका-131 उत्तर-गुणलकृतः' विलम्बिताविलम्बितकालकृतो भेदोऽभ्युपगन्तव्यः॥ ८३॥ तमेवाह विराधनायां मूलगुणाणइयारा, खिप्पं उत्तरगुणे णिहंतूणं । चरणं हणंति इयरे, कालेणं मूलगुणघाया ॥ ८४ ॥ चरणभङ्गे कालविल'मूल'त्ति । मूलगुणातिचाराः 'क्षिप्रं' तत्कालमुत्तरगुणान्निहत्य चरणं नन्ति। 'इतरे' उत्तरगुणातिचाराः 'कालेन' विल-28 म्बाविलPम्बितेनानेहसा मूलगुणघाताचरणं नन्ति ॥ ८४ ॥ इत्यं च मूलगुणोत्तरगुणातिचारयोर्द्वयोरपि चारित्रघातकत्वादनिष्टो-13 म्बकृतभेद पस्थितौ कालविलम्बस्याप्यविश्वसनीयत्वान्मोक्षार्थमभ्युद्यतेन द्वयोरपि शुद्धिः कर्तव्येत्याहतम्हा दोसु वि णियमा, भावविसुद्धेसु संजमो होइ। एवं च इमं णेयं, इमाहिँ ववहारगाहाहिं ॥५॥ कालविल'तम्ह'त्ति । तस्मात् 'द्वयोरपि' मूलोत्तरातिचारयोः 'नियमात्' निश्चयात् 'भावविशुद्धयोः' भावेनानुत्थितयो शित- म्बस्याविश्व सनीयत्वा. योर्वा संयमो भवति, न त्वगवेषितप्रतीकारोऽयमवतिष्ठते, तथा च भावविशुद्ध्योभयसङ्घटनं कर्त्तव्यं न तु भङ्गमात्रभयादलसायितव्यमिति भावः । एतच्चैवं ज्ञेयमिमाभिर्व्यवहारगाथाभिः॥ ८५ ॥ र्थमुपदेशः. मूलइयारे चेयं, पच्छित्तं होइ उत्तरगुणे य । तम्हा खलु मूलगुणे, णइक्कमे उत्तरगुणे वा ॥ ८६ ॥ त्वम्. सहयोःशुद्ध्य गुरुत.५ Jain Education International For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy