SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ- त्तियुतः प्रथमो. ॥२४॥ दिदानीं न केवलं गुणश्रेणिवृद्ध्यर्थे किन्तु तदविच्छेदार्थमपि भाववाहुल्यमपेक्षितं, तद्विहीनानां तु क्लीबानां नात्राधिकार | गुरुतत्त्व इति भावः ॥ ८०॥ भावविशुद्ध्या दोषाभावमुपपादयति विनिश्चयः ल्लासः अववाएणं कत्थइ, आणाइ च्चिय पवमाणस्स।आउदृस्स य मुणिणो, णो भंगो भावसुद्धस्स॥८॥ 'अववाएण'ति । 'अपवादेन' पुष्टालम्बनेन 'कुत्रचित्' शैक्षग्लानादिप्रयोजने 'आज्ञयैव' आप्तोपदेशेनैव 'प्रवर्त्तमा भावविशुद्धौ नस्य' पञ्चकहान्यादिना यतमानस्य 'आवृत्तस्य च' अतिक्रमानन्तरं तत्कालमेव निन्दागादिना प्रतिनिवृत्तस्य च भाव सत्यां दोषाशुद्धस्य मुनेनों भङ्गः, अपवादेन भङ्गप्रतिबन्धादावृत्ततया च भन्नस्य पुनः सङ्घटनात् ॥ ८१॥ इत्थं चान्यतरस्थान भावत्वम् भङ्गेऽपि निश्चयेन भङ्गोक्तिनानुपपन्ना केवलं तत्कालमावृत्तस्य पुनः सङ्कटनम् , अन्यथा तु तदवस्थ एव भङ्ग इत्याह जो पुण पमायदोसो, थोवो वि हु णिच्छएण सो भंगो। सम्ममणाउदृस्स उ, अवगरिसो संजमम्मि जओ ॥ ८२ ॥ 'जो पुण'त्ति । यः पुनः स्तोकोऽपि प्रमाददोषः स निश्चयेन भङ्गः। सम्यगनावृत्तस्य तु स भङ्ग उत्तरकालमवतिष्ठत पः, 'यतः' यस्मात् 'संयम' चारित्रे 'अपकर्षः' अधस्तनस्थानसमलक्षणः ॥८२॥ व्यवहारनयाभिप्रायेण तु४ यत्किञ्चिदल्पगुणभङ्गानुवृत्तावपि न चारित्रस्य भङ्गस्तन्मते देशभङ्गेऽपि चारित्रानुवृत्तेः सर्वभङ्गस्य च श्रेणिपातरूपत्वाद्वाह्यक्रियासाकल्यस्य चैकत्र वृत्त्यसम्भवेन तदभावस्याप्यकत्र दुर्वचत्वादित्याशयेनाह ॥२४॥ JainEducation international For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy