SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ SEASEASANSAR चरणस्स पक्खवाओ, जयणाए होइ उज्जमंताणं । विरियाणिगृहणेणं, वायामित्तेण इहरा उ॥७८॥ 8 'चरणस्सत्ति । चरणस्य पक्षपातः 'वीर्यानिगृहनेन' देहबलाहाब्येऽपि सर्वत्र स्वोचितपराक्रमव्यवसायधृतिबलस्फो-12 रणेन 'यतनया' बहुतरासत्प्रवृत्तिनिवृत्तिहेतुचेष्टालक्षणयोद्यच्छतां भवति । इतरथा तु वाङ्मात्रेण यथाशक्तिप्रतिपन्ननिर्वा|हस्यैव पक्षपातलक्षणत्वात् ॥ ७८ ॥ अथानुमोदनमेव पक्षपातलक्षणं तदपि प्रतिषेधेनोपपद्यत इत्याह जो पुण कुणइ विलोवं, दोसलवं दंसिऊण चरणस्स । जह सजणस्स पिसुणो, चरणस्स ण पक्खवाई सो ॥ ७९ ॥ जो पुण'त्ति । यः पुनर्दोषलवं दर्शयित्वा 'चरणस्य' चारित्रस्य विलोपं कुरुते स चरणस्य न पक्षपाती यथा सज्जनस्य । दुर्जनः। तथा चानुमोदनमप्यनुमोद्यस्याधिकगुणपुरस्कारेणाल्पदोषाच्छादनेनैव च निर्वहति न त्वन्यथेति भावः॥७९॥ 'अन्नयरम्मि' इत्यादिनोकं गच्छाज्ञाभङ्गराज्येन इदानीं चारित्रस्य दुष्पालत्वं निराकर्त्तमाह 'गच्छाणा' इत्यादिनागच्छाणाभंगस्स य, रजं सुहभावरायरजेणं । हणियत्वं धीरेहि, कीवत्तं व कायव्वं ॥ ८॥ इदानी चा |रित्रस्य दु. गच्छाज्ञाभङ्गस्य च राज्यं शुभभावराजराज्येन हन्तव्यं धीरैः 'नैव' न तु क्लीबत्वं कर्त्तव्यम् । यथा हि धीरा रिपुबलं पालत्वं'इ. दृष्टा स्वयमपि बलसमुदायेन प्रहरन्ति न त्वसहाया न वा भयप्राप्तेरपसरन्ति, तथा सम्प्रत्यपि गच्छाज्ञाभङ्गप्रमादबाहुल्यं . दृष्ट्वा संयता विपक्षभावबाहुल्येन निघ्नन्ति तत् न त्वल्पभावा न वा भयप्राप्तेस्ततोऽपसरन्ति । तथा च प्रमादबाहुल्या-15 दधाति KAAMSARKARISASSESASSANSAR JainEducation international For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy