________________
स्वोपज्ञवृतनैकेन्द्रियादिसट्टनादिभावस्य कथञ्चित्क्षणं विरक्तस्य चैत्यवन्दनादिनैकाग्रचित्तसमाधिर्भवेन्न वा, ऐयोपथिकीप्रतिक
गुरुतत्त्वत्तियुतः मणे तु तदर्थपर्यालोचनाहितपश्चात्तापादिभावान्नियमादेकाग्रचित्तसमाधिरिति सर्वक्रियाणां तत्पूर्वकत्वं महानिशीथे
विनिश्चयः प्रथमो- नियमितम् । 'इतरथा' पश्चात्तापादिभावाभावे तु तत्प्रतिक्रमणं द्रव्यतो दृष्टम् ॥ ७५ ॥ फलितमाह
ल्लास:. ॥ २३ ॥ एवं अत्थपएणं, भाविजंतेण होइ चरणिड्डी । आलोअणाइमित्तं, बंभाईणं तु फलवंझं ॥ ७६ ॥
| 'एवं' इति । एवम्' उक्तप्रकारेण 'भाव्यमानेन' यथास्थानमधिकतरभावशुद्ध्या समाधीयमानेन 'अर्थपदेन' दुर्वार-15 व्रतभङ्गप्रतिकारस्य कथंतालक्षणेन भवति 'चरणद्धिः' उत्तरोत्तरचरणवृद्धिसम्पत् । आलोचनादिमानं तु उक्तभावशून्यं बाहयादीनां फलवन्ध्यम् , तन्मात्रेण तेषां स्त्रीत्वादिरौद्रविपाकप्राप्त्यप्रतिरोधात् ॥ ७६ ॥ एतद्विचारविरहिणामानर्थक्यमु-11 पदर्शयतिएएण विआरेणं, जे सुण्णा हुंति दवलिंगधरा। समुच्छिमचिट्ठाभा, तेसिं किरिया समक्खाया॥७७॥ 'एएण'त्ति । एतेन विचारेण शून्या ये भवन्ति 'द्रव्यलिङ्गधराः' यतिमुद्रामात्रधारिणस्तेषां क्रिया संमूछिमचेष्टामा
॥२३॥ अज्ञानपूर्वकत्वेनाकामनिर्जराङ्गत्वात् समाख्याता, तदुक्तं धर्मबिन्दौ-"अकामनिर्जराङ्गमन्यत्" इति ॥ ७७ ॥ अथ यदुक्तं चरणस्य पक्षपात एव युक्तो न तु तद्ब्रहणमिति तत्राह
, "नियम्यते' इत्यपि।
LOCALCARSAARCR
ACTEGORK
JainEducation
ForPrivate LPersonal use Only
Helibrary.org