________________
स्वोपज्ञवृ- RI 'इहर'त्ति । इतरथा प्रतिनियतगुणस्थानज्ञानपूर्वकमेव चारित्रदानाभ्युपगमे तूष्णीकत्वं भवेत्, परभावस्य प्रत्ययाभा
गुरुतत्त्व. त्तियुतः
वात्, पृच्छादिना प्रतिज्ञानिर्वाहकत्वस्यानुमानेऽपि प्रतिनियतगुणस्थानस्य तथाविधनियतलिङ्गाभावेनानुमातुमशक्य- विनिश्चयः प्रथमो- त्वात् । नन्वेवमसंयतस्यापि गृहीतव्यवहारस्य संयतमध्यप्रवेशे ज्येष्ठत्वकनिष्ठत्वव्यवहारोच्छेद इत्यत आह-ज्येष्ठत्वादि- ल्लासा. ॥२२॥धाकमा
कमपि तस्माद्व्यवहारेणैव यः पूर्व गृहीतचारित्रव्यवहारः स ज्येष्ठ इतरस्तु कनिष्ठ इति, इत्थमेव भगवदाज्ञाप्रवृत्तेः, 'यद्'
लादयवह यस्माद्भणितमावश्यके ॥ ७० ॥ णिच्छयओ दुन्नेयं, को भावे कम्मि वट्टए समणो। ववहारओ उ कीरइ, जो पुवठिओ चरित्तम्मि७१॥ हा णिच्छयओ'त्ति । 'निश्चयतः' परमार्थतः दुर्जेयं कः श्रमणः कस्मिन् 'भावे' औदयिकादिलक्षणे वर्तते ? इति । व्यव-15
हारतस्तु क्रियते वन्दनं यः पूर्व स्थितश्चारित्रे । ज्येष्ठत्वसंभावनायामपि व्यवहारसाम्राज्येन वन्दनस्य कर्त्तव्यत्वाव्यव-18 हारनयस्यापि बलवत्त्वात् ॥ ७१॥ तथा चाह भाष्यकृत्ववहारो वि हु बलवं, जं छउमत्थं पि वंदई अरहा।जा होइ अणाभिण्णो, जाणंतो धम्मिअं एअं७२॥ _ 'ववहारो वि हुत्ति । 'व्यवहारोऽपि' व्यवहारनयोऽपि 'बलवान्' अनुल्लङ्घनीयः, 'यत्' यस्मात् छद्मस्थमपि पूर्वरत्ना|धिकं गुर्वादिकं वन्दते 'अहन्नपि केवल्यपियावद्भवत्यनभिज्ञातो जानन् धर्मतां 'एतां व्यवहारबलातिशयलक्षणाम् ॥७२॥ ॥२२॥ 'वयभंगे' इत्यादिना व्यवहारेऽनिष्टानुबन्धत्वमुक्तं निराचिकीर्षुराह
lain Educa
t
ion
For Private
Personal use only