________________
SARALOCALOCALAMA
मेन दुर्गतिनिदान, आर्तरौद्ररूपत्वादिति ॥ ६३ ॥ इष्टविषयानुगानां नास्त्येव शुभध्यानमित्युक्तम् , अतस्तद्विरक्तानामेव । तत्संभवतीत्याहविसयविरत्तमईणं, तम्हा सवासवा णियत्ताणं । झाणं अकिंचणाणं, णिसग्गओ होइ णायव्वं ॥६४॥ | 'विसय'त्ति । 'तस्मात्' उक्तहेतीविषयविरक्तमतीनां सर्वाश्रवान्निवृत्तानाम् 'अकिञ्चनानाम्' परद्रव्यप्रतिबन्धत्यागेनात्मस्वभावाचरणप्रतिवद्धानां 'निसर्गतः' स्वभावतः 'ध्यान' धर्मशुक्ललक्षणं ज्ञातव्यं भवति, गगनेऽभ्रनिवृत्तौ विधो-2 स्तेज इव विषयनिवृत्तावात्मनो ध्यानस्य स्वतः प्रसरणशीलत्वादिति ॥ ६४ ॥ निश्चयलाभालाभाभ्यां व्यवहारारोपणवैफल्यमुक्तं निराकर्तुमाहलद्धम्मि णिच्छयम्मि वि, सुत्तुत्तोवायरूवववहारो । कुंभारचक्कभामग-दंडाहरणेण वुड्डिकरो ॥६५॥
निश्चयला| 'लद्धम्मि' इत्यादि । लब्धेऽपि निश्चये सूत्रोक्ता ये उपायाः-ग्रहणध्रुवयोगप्रवृत्त्यादयस्तद्रूपो व्यवहारः कुम्भकारचक्र-13
भेऽपि व्यवभ्रामकदण्डाहरणेन वृद्धिकरः। यथा हि पूर्वदण्डप्रयोगाभाम्यदपि चक्रं वेगनाशप्रयोज्यपातनिवृत्त्यर्थमुत्तरदण्डव्यापार
हारारोपणमपेक्षते, ततश्च सन्तानाविच्छेदादतिशयितवेगाच्च चक्रभ्रमः प्रवर्द्धते, तथा ग्रहणात्प्रागुत्पन्नोऽपि निश्चय उत्तरव्यवहा
साफल्यम्. सदस्थैर्यप्रतिबन्धेन सन्तानाविच्छेदादतिशयितभावोत्पादाच्च प्रवर्द्धत इति ॥ ६५ ॥ तयलाभम्मि वि णिचं, सईइ अहिगयगुणम्मि बहुमाणा। पावदुगंछालोअण-जिणभत्तिविसेससद्धाहिं।
Jain Education International
For Private & Personal use only
www.jainelibrary.org